________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 766 // पञ्चच्छिमिल्लाओ बाहिराओ दो कण्हरातीतो छलसातो, उत्तरदाहिणाओ बाहिराओ दो कण्हरातीतो तंसाओ, सव्वाओऽविणं अन्भंतरकण्हरातीतो चउरंसाओ१एतासि णं अट्ठण्हं कण्हरातीणं अट्ठ नामधेजा पं० तं०- कण्हरातीति वा मेहरातीति वा मघाति वा माघवतीति वा वातफलिहेति वा वातपलिक्खोभेति वा देवपलिहे वा देवपलिक्खोभेति वा 2 एतासिणं अट्ठण्हं कण्हरातीणं अट्ठसु उवासंतरेसु अट्ठ लोगंतितविमाणा पं० तं०- अच्ची अच्चिमाली वतिरोअणे पभंकरे चंदाभेसूराभे सुपइट्ठाभे अग्गिच्चाभे 3 एतेसु णं अट्ठसु लोगंतितविमाणेसु अट्ठविधा लोगंतिता देवा पं० तं०-सारसतमाइच्चा वण्ही वरुणाय गहतोया य / तुसिता अव्वाबाहा अग्गिच्चाचेवबोद्धव्वा // 1 // 4 एतेसिणमट्ठण्हंलोगंतितदेवाणं अजहण्णमणुक्कोसेणं अट्ठसागरोवमाइंठिती पण्णत्ता५॥ सूत्रम् 623 // __ अट्ठ धम्मत्थिगातमज्झपतेसा पं० अट्ठ अधम्मत्थिगात एवं चेव अट्ठ आगासत्थिगा एवं चेव अट्ठ जीवमज्झपएसा पं० // सूत्रम् 624 // अट्ठविहे त्यादिसुगमम् / आहारद्रव्याणि रसपरिणामविशेषवन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलगतवर्णपरिणामविशेषवत्त्वेनामनोज्ञान् कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह- उप्पिं इत्यादि सुगमम्, नवरं उप्पिं ति उपरि हेट्ठि ति अधस्ताद् ब्रह्मलोकस्य रिष्ठाख्यो यो विमानप्रस्तटस्तस्येति भावः, आखाटकवत्सम-तुल्यं सर्वासु दिक्षु चतुरस्रंचतुष्कोणं यत्संस्थानं-आकारस्तेन संस्थिताः आखाटकसमचतुरस्रसंस्थानसंस्थिताः कृष्णराजयः-कालकपुद्गलपङ्क्तयस्तधुक्तक्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्तथा-दर्श्यते-पुरच्छिमेणं ति पुरस्तात् पूर्वस्यां दिशीत्यर्थः, द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षिणात्यांबाह्यां तां स्पृष्टा स्पृष्टवती, एवं सर्वा Oहविंति (प्र०)। अष्टममध्ययन अष्टस्थानम्, सूत्रम् 622-624 आहाराः, कृष्णराजीतत्संस्थाननामतत्स्थविमानतद्देवस्थितयः, धर्मास्तिकायादिमध्यप्रदेशा: