________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 765 // आहारा: कृष्णराजी नामतत्स्थ ततोऽसौ भगवति जातभक्तिर्भगवत्समीपंजगाम, स भगवता प्रकटिताकूतो जातसर्वज्ञप्रत्ययः प्रवव्राज, एकादश चाङ्गानि अष्टममध्ययन पपाठ सिद्धश्चेति, तथा उदायनः सिन्धुसौवीरादीनां षोडशानां जनपदानां वीतभयप्रमुखानां त्रयाणां त्रिषष्ट्यधिकानां नगर-8 अष्टस्थानम्, सूत्रम् शतानां दशानां च मुकुटबद्धानां राज्ञां स्वामी श्रमणोपासको, येन चण्डप्रद्योतमहाराज उज्जयनीं गत्वा उभयबलसमक्षं 622-624 रणाङ्गणे रणकर्मकुशलेन करिवरगिरेर्निपात्य बद्धो मयूरपिच्छेन ललाटपट्टे अङ्कितच, तथाऽभिजिन्नामानं स्नेहानुगतानु-8 कम्पया राज्यगृद्धोऽयं मा दुर्गतिं यासीदिति भावयता स्वपुत्रं राज्ये अव्यवस्थाप्य केशिनामानं च भागिनेयं राजानं विधाय तत्संस्थानमहावीरसमीपेप्रवव्राज, यश्चैकदा तत्रैव नगरे विजहार, उत्पन्नरोगश्च वैद्योपदेशाद्दधि बुभुजे राज्यापहाराशकिनाच केशिराजेन विमानविषमिश्रदधिदापनेन पञ्चत्वं गमितो यद्गुणपक्षपातिन्या च कुपितदेवतया पाषाणवर्षेण कुम्भकारशय्यातरवर्जं सर्वं तन्नगर तद्देवस्थितयः, न्यघातीति, तथा शङ्कःकाशीवर्द्धनोवाणारसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयंचन प्रतीतः, केवलमलकाभि- धर्मास्तिकायाधानोराजा वाराणस्यां भगवता प्रव्राजितोऽन्तकृद्दशासु श्रूयते स यदिपरंनामान्तरेणायं भवतीति ॥एते चाहारादौ मनोज्ञामनोज्ञे दिमध्यप्रदेशा: समवृत्तय इति प्रस्तावादाहारस्वरूपमाह अट्ठविहे आहारे पं० तं०- मणुण्णे असणे पाणे खाइमे साइमे अमणुण्णे जाव साइमे।सूत्रम् 622 // उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हेटिं बंभलोगे कप्पे रिट्ठविमाणे पत्थडे एत्थ णमक्खाडगसमचउरंससंठाणसंठितातो अट्ठ कण्हरातीतो पं० २०-पुरच्छिमेणं दो कण्हरातीतो दाहिणेणं दो कण्हराइओ पच्चच्छिमेणं दो कण्हराइओ उत्तरेणं दो कण्हराइओ, 2 // 765 // पुरच्छिमा अन्भंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अन्भंतरा कण्हराती पञ्चच्छिमगं बाहिरं कण्हराइं पुट्ठा, पच्चच्छिमा अब्भंतरा कण्हराती उत्तरं बाहिरं कण्हराइं पुट्ठा, उत्तरा अब्भंतरा कण्हराती पुरच्छिमं बाहिरं कण्हरातीं पुट्ठा, पुरच्छिम