SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 765 // आहारा: कृष्णराजी नामतत्स्थ ततोऽसौ भगवति जातभक्तिर्भगवत्समीपंजगाम, स भगवता प्रकटिताकूतो जातसर्वज्ञप्रत्ययः प्रवव्राज, एकादश चाङ्गानि अष्टममध्ययन पपाठ सिद्धश्चेति, तथा उदायनः सिन्धुसौवीरादीनां षोडशानां जनपदानां वीतभयप्रमुखानां त्रयाणां त्रिषष्ट्यधिकानां नगर-8 अष्टस्थानम्, सूत्रम् शतानां दशानां च मुकुटबद्धानां राज्ञां स्वामी श्रमणोपासको, येन चण्डप्रद्योतमहाराज उज्जयनीं गत्वा उभयबलसमक्षं 622-624 रणाङ्गणे रणकर्मकुशलेन करिवरगिरेर्निपात्य बद्धो मयूरपिच्छेन ललाटपट्टे अङ्कितच, तथाऽभिजिन्नामानं स्नेहानुगतानु-8 कम्पया राज्यगृद्धोऽयं मा दुर्गतिं यासीदिति भावयता स्वपुत्रं राज्ये अव्यवस्थाप्य केशिनामानं च भागिनेयं राजानं विधाय तत्संस्थानमहावीरसमीपेप्रवव्राज, यश्चैकदा तत्रैव नगरे विजहार, उत्पन्नरोगश्च वैद्योपदेशाद्दधि बुभुजे राज्यापहाराशकिनाच केशिराजेन विमानविषमिश्रदधिदापनेन पञ्चत्वं गमितो यद्गुणपक्षपातिन्या च कुपितदेवतया पाषाणवर्षेण कुम्भकारशय्यातरवर्जं सर्वं तन्नगर तद्देवस्थितयः, न्यघातीति, तथा शङ्कःकाशीवर्द्धनोवाणारसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयंचन प्रतीतः, केवलमलकाभि- धर्मास्तिकायाधानोराजा वाराणस्यां भगवता प्रव्राजितोऽन्तकृद्दशासु श्रूयते स यदिपरंनामान्तरेणायं भवतीति ॥एते चाहारादौ मनोज्ञामनोज्ञे दिमध्यप्रदेशा: समवृत्तय इति प्रस्तावादाहारस्वरूपमाह अट्ठविहे आहारे पं० तं०- मणुण्णे असणे पाणे खाइमे साइमे अमणुण्णे जाव साइमे।सूत्रम् 622 // उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हेटिं बंभलोगे कप्पे रिट्ठविमाणे पत्थडे एत्थ णमक्खाडगसमचउरंससंठाणसंठितातो अट्ठ कण्हरातीतो पं० २०-पुरच्छिमेणं दो कण्हरातीतो दाहिणेणं दो कण्हराइओ पच्चच्छिमेणं दो कण्हराइओ उत्तरेणं दो कण्हराइओ, 2 // 765 // पुरच्छिमा अन्भंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अन्भंतरा कण्हराती पञ्चच्छिमगं बाहिरं कण्हराइं पुट्ठा, पच्चच्छिमा अब्भंतरा कण्हराती उत्तरं बाहिरं कण्हराइं पुट्ठा, उत्तरा अब्भंतरा कण्हराती पुरच्छिमं बाहिरं कण्हरातीं पुट्ठा, पुरच्छिम
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy