________________ श्रीस्थानाडू श्रीअभय० वृत्तियुतम् भाग-२ // 742 // यदुत- अस्सिं ति अयं लोको- जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादित्युक्तं च-भीउब्विग्णनिलुक्को पायडपच्छन्न- अष्टममध्ययनं दोससयकारी। अप्पच्चयं जणंतो जडस्स धी जीवियं जियइ॥१॥ (उप०माला 478) इति, इत्येकं 1, तथा उपपातो देवजन्म अष्टस्थानम्, सूत्रम् 597 गर्हितः किल्बिषिकादित्वेनेति, उक्तंच-तवतेणे वइतेणे, रूवतेणे यजेनरे।आयारभावतेणे य, कुव्वई देवकिब्बिसं॥१॥(दशवै०नि० | अपराधाना५/२/४६) इति द्वितीयम्, आजातिस्ततश्च तस्य मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तंच-तत्तोवि से चइत्ताणं, लोचना उलोचनलब्भिही एलमूअगं। नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा॥१॥ (दशवै०नि०५/२/४८) तृतीयम्, तथा एकामपि मायी कारणानि, मायां- अतिचाररूपां कृत्वा यो नालोचयेदित्यादि, नास्ति तस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तं च-लज्जाए तत्प्रत्या जातिगारवेण य बहुस्सुयमएण वावि दुचरियं। जे न कहिंति गुरूणं न हु ते आराहगा होंति॥१॥ (उत्तरा०नि० 217) तथा-नवि तं सत्थं व वर्णनानिच विसं व दुप्पउत्तो व कुणइ वेयालो। जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो॥२॥ जंकुणइ भावसल्लं अणुद्धियं उत्तमट्ठकालंमि। दुल्लहबोहीअत्तं अणंतसंसारियत्तं वा॥३॥ (ओघनि०८०३-४) इति चतुर्थम्, तथा एकामपीत्यादिना त्वर्थप्राप्तिक्तेति, यदाहउद्धरियसव्वसल्लो भत्तपरिन्नाएँ धणियमाउत्तो। मरणाराहणजुत्तो चंदगवेझं समाणेइ॥१॥ (ओघनि०८०७) इति, पञ्चममपि, एवं Oभीतोद्विग्नो गोपायन् प्रकटं प्रच्छन्नं च दोषशतकारकः। अप्रत्ययं जडस्य जनयन् धिग् जीवितं जीवति॥ 1 // ॐ तपःस्तेनो वचस्स्तेनो रूपस्तेनश्च यः नरः / आचारभावस्तेनश्व करोति देवकिल्बिषम्॥१॥ ततोऽपि स च्युत्वा प्राप्स्यत्येडकमकताम् / नरकं तिर्यग्योनिं च यत्र सुदुर्लभा बोधिः॥ 1 // 0 लज्जया गौरवेन च बहुश्रुतत्वमदेन वा दुश्चरितमपि। ये गुरुभ्यो न कथयन्ति ते नैवाराधका भणिताः॥१॥ शस्त्रं वा विषं वा दुष्प्रयुक्तो वेतालो वा नैव तत्करोति / दुष्प्रयुक्तं यन्त्रं वा प्रमादिनः क्रुद्धः सर्पो वा // 1 // यदनुद्धृतं भावशल्यमुत्तमार्थकाले करोति / दुर्लभबोधिकत्वमनन्तसंसारिकत्वं च // 2 // 0 उद्धृतसर्वशल्यो भक्तपरिज्ञायां गाढमायुक्तः / मरणाराधनायुक्तोश्चन्द्रकवेध्यं संपूरयति // 1 //