SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 741 // अष्टममध्ययन अष्टस्थानम्, सूत्रम् 597 अपराधानालोचनाऽऽलोचनकारणानि, तत्प्रत्याजातिवर्णनानि च गीतवातिततंतीतलतालतुडितघणमुतिंगपडुप्पवातितरवेणं दिव्वाइंभोगभोगाइं जमाणे विहरइ जावित से तत्थ बाहिरब्भंतरता परिसा भवति सावित णमाडाइ परियाणाति महारिहेण आसणेणं उवनिमंतेति भासंपित से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुटिंति-बहुं देवे! भासउ 2, सेणं तओ देवलोगातो आउक्खएणं 3 जाव चइत्ता इहेव माणुस्सए भवे जाइंइमाई कुलाई भवंति, इड्वाइंजाव बहुजणस्स अपरिभूताईतहप्पगारेसुकुलेसुपुमत्ताते पच्चाताति, सेणं तत्थ पुमे भवति सुरूवे सुवन्ने सुगंधे सुरसे सुफासे इट्टे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे आदेज्जवतणे पञ्चायाते, जाऽविय से तत्थ बाहिरब्भंतरिता परिसा भवति सावितणं आढाति जाव बहुमज्जउत्ते! भासउ 2 // सूत्रम् 597 // अट्ठही त्यादि, मायीति मायावान् मायं ति गुप्तत्वेन मायाप्रधानोऽतिचारो मायैव तां कृत्वा विधाय नो आलोचयेद् गुरवे न निवेदयेद्, नो प्रतिक्रमेद्-न मिथ्यादुष्कृतं दद्याद् जावकरणाद् नो निंदेज्जा-स्वसमक्षं नो गरहेजा-गुरुसमक्षं नो विउट्टेल्लानव्यावर्तेतातिचाराद्नो विसोहेजा-न विशोधयेदतिचारकलङ्कंशुभभावजलेन नो अकरणतया- अपुनःकरणेनाभ्युत्तिष्ठेद्अभ्युत्थानं कुर्याद् नो यथार्ह तपःकर्म-प्रायश्चित्तं प्रतिपद्यतेति, तद्यथा- करेसुं वाऽहं ति कृतवांश्चाहमपराधम्, कृतत्वाच्च कथं तस्य निन्दादि युज्यते, तथा करेमि वाऽहं ति साम्प्रतमपि तमहमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनादिक्रिया?, तथा करिष्यामि वाऽहमिति न युक्तमालोचनादीति 3, शेषं स्पष्टम्, नवरमकीर्त्तिः- एकदिग्गामिन्यप्रसिद्धिरवर्णोऽयशः सर्वदिग्गामिन्यप्रसिद्धिरेव, एतद्द्यमविद्यमानं मे भविष्यतीति, अपनयोवा-पूजासत्कारादेरपनयनं मेस्यादिति, तथा कीर्तिर्यशो वा विद्यमानं मे परिहास्यतीति / उक्तार्थस्य विपर्ययमाह- अट्ठही त्यादि सुगमम्, नवरंमायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्तेः / मायां- अपराधलक्षणां कृत्वा आलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, // 741 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy