________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 740 // अष्टममध्ययन अष्टस्थानम्, सूत्रम् 597 अपराधानालोचना लोचनकारणानि, तत्प्रत्याजातिवर्णनानिच णं अन्ने केति वदति तंपि तणं माती जाणति अहमेसे अभिसङ्किजामि 2, मातीणं मातं कुटुअणालोतितपडिक्वंते कालमासे कालं किच्चा अण्णतरेसुदेवलोगेसुदेवदत्ताते उववत्तारो भवंति, तं०- नो महिडिएसुजाव नो दूरंगतितेसुनो चिरट्टितीएसु, सेणं तत्थ देवे भवति णो महिद्धिए जाव नो चिरठितीते, जावित से तत्थ बाहिरब्भंतरिया परिसा भवति सावियणंनो आढाति नो परियाणातिणो महरिहेणमासणेणं उवनिमंतेति, भासंपिय से भासमाणस्स जाव चत्तारिपंच देवा अवुत्ता चेव अब्भुटुंति-मा बहुं देवे! भासउ, से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्सए भवे जाई इमाइंकुलाई भवंति, तं०- अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पच्चायाति, से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिते अमणुण्णे अमणामे हीणस्सरेदीणस्सरे अणि?सरे अकंतसरे अपितस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणपञ्चायाते, जाविय सेतत्थ बाहिरब्भंतरिता परिसा भवति सावितणंणो आढाति णो परिताणति नो महरिहेणं आसणेणं उवणिमंतेति, भासंपित से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुढेंति-मा बहुं अजउत्तो! भासउ 2 / माती णं मातं कटु आलोचितपडिकंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तं०- महिड्डिएसु जाव चिरहितीसु, सेणं तत्थ देवे भवति महिड्डीए जाव चिरट्ठितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगदकुंडलमउडगंडतलकन्नपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लाणुलेवणधरे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीते दिव्वाते जूतीते दिव्वाते पभाते दिव्वाते छायाते दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेमाणा पभासेमाणा महयाऽहतणट्ट // 740 //