________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 739 // तत्प्रत्या निर्जरा-प्रदेशेभ्यः शटनमिति, लाघवार्थमतिदिशन्नाह- एवं चेव त्ति यथा चयनार्थः कालत्रयविशेषितः सामान्येन नारकादिषु / अष्टममध्ययन चोक्तः एवमुपचयार्थोऽपीति भावः / एवं चिणेत्यादिगाथोत्तरार्द्ध प्राग्वत् ‘एए छे'त्यादि, यतश्चयनादिपदानि षड्अतःसामान्य अष्टस्थानम्, सूत्रपूर्वकाः षडेव दण्डका इति / अष्टविधकर्मणः पुनश्चयादिहेतुमासेव्य तद्विपाकंजानन्नपि कर्मगुरुत्वात् कश्चिन्नालोचयतीति सूत्रम् 597 अपराधानादर्शयन्नाह लोचना ऽऽलोचन___ अट्ठहिं ठाणेहिं माती मायं कट्ट नो आलोतेजा नो पडिक्कमेजा जाव नो पडिवज्जेज्जा, तं०- करिसुवाऽहं 1 करेमि वाऽहं 2 करि कारणानि, जस्सामि वाऽहं 3 अकित्तीवा मे सिया 4 अवण्णेवा मे सिया ५अवणए वा मे सिया 6 कित्ती वा मे परिहाइस्सइ 7 जसेवा मे परिहाइस्सइ 8 / अट्ठहि ठाणेहिं माई मायं कटु आलोएजा जावपडिवज्जेज्जा, तंजहा-मातिस्स णं अस्सिंलोए गरहिते भवति 1 उववाए जाति वर्णनानिच गरहिते भवति 2 आजाती गरहिता भवति 3 एगमवि माती मातं कट्टनो आलोएजा जाव नोपडिवजेजाणत्थि तस्स आराहणा 4 एगमवि मायी मायं कटु आलोएज्जा जाव पडिवज्जेज्जा अत्थि तस्स आराहणा 5 बहुतोवि माती मायं कट्ठनो आलोएज्जा जाव नो पडिवजेजा नत्थि तस्स आराधणा ६बहुओविमाती मायं कुटुआलोएजाजाव अत्थि तस्स आराहणा७ आयरियउवज्झायस्स वा मे अतिसेसे नाणदंसणे समुप्पजेजा, से तंमममालोएजामातीणं एसे ८।मातीणं मातंकटुसे जहा नामए अयागरेति वा तंबागरेति वातउआगरेति वा सीसागरेति वारुप्पागरेति वासुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वाणलागणीति वा दलागणीति वासोंडितालिच्छाणि वा भंडितालिच्छाणिवा गोलियालिच्छाणि वा कुंभारावातेति वा कवेल्लुवावातेति वा इटावातेति वाजंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साई विणिम्मुतमाणाई 2 जालासहस्साई पमुंचमाणाई इंगालसहस्साई परिकिरमाणाई अंतो 2 झियायंति एवामेव माती मायं कट्ठअंतो 2 झियायइ जतिवित // 739