SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 651 // दाहिणपासे पुव्विल्लाओ विभइयव्वा॥१॥(विमान० 32) इति, इह तु दक्षिणानामेषां विवक्षितत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि षष्ठमध्ययन सामान्याभिधानमेव निर्विशेष विवक्षितमिति सम्भाव्यते। चउत्थीए त्ति पङ्कप्रभायामपक्रान्ता अपकान्ता वेत्यादि तथैव, षट्स्थानम्, सूत्रम् इह च सप्त प्रस्तटाः सप्तैव नरकेन्द्रका, यथोक्तं- आरे मारे नारे तत्थे तमए य होइ बोद्धव्वे। खाडखडे य खडखडे इंदयनिरया / 516-517 चउत्थीए॥२॥ (विमान०१०) इति, तदेवं आरा मारा खाडखडा नरकेन्द्रकाः, अन्ये तु वाररोररोरुकाख्यास्त्रयः प्रकीर्णका, ब्रह्मलोकअथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति / अनन्तरमसाधुचर्याफलभोक्तृस्थानान्युक्तानीतश्च साधुचर्याफलभोक्तृ विमान प्रस्तटाः, स्थानविशेषानाह पूर्वभागादि बंभलोगेणं कप्पे छ विमाणपत्थडापं० तं०- अरते विरते णीरते निम्मले वितिमिरे विसुद्धे // सूत्रम् 516 // नक्षत्राणि (पूर्वाभाद्रचंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० तं०- पुव्वाभद्दवया कत्तिता महा | पदादेर्मुहूर्ताः पुव्वाफग्गुणी मूलो पुव्वासाढा / चंदस्सणं जोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता णत्तंभागा अवड्डक्खेत्ता पन्नरसमुहुत्ता पं० तं०- 30, शतभि षगादेः१५, सयभिसता भरणी अद्दा अस्सेसा साती जेट्ठा। चंदस्स णं जोइसिंदस्स जोतिसरन्नो छ नक्खत्ता उभयंभागा दिवड्डखेत्ता रोहिण्यादेः पणयालीसमुहुत्ता पं० तं०- रोहिणी पुणव्वसूउत्तराफग्गुणी विसाहा उत्तरासाढा उत्तराभवया॥सूत्रम् 517 // बंभे त्यादि, बंभलोए त्ति पञ्चमदेवलोके षडेव विमानप्रस्तटाः प्रज्ञप्ताः, आह च- तेरस बारस छ 5 पंच चेव 6 चत्तारि 7-8, 11 चउसु कप्पेसु / गेवेज्जेसु तिय तिय 3-3-3 एगो य अणुत्तरेसु 1 भवे ॥१॥(विमान०१२९) त्ति, 13+12+6+5+16+ // 651 // दक्षिणपार्श्वे लोलशिष्टाः पूर्वदिक्का विभक्तव्याः // 1 / / आरो मारो नारस्ताम्रस्तमस्कश्च भवति बोद्धव्यः / खाडखडश्च खण्डखड इन्द्रकनिरयाश्चतुर्थ्याम् // 1 // 08 त्रयोदश ई द्वादश षट् 5 पञ्च 6 चैव चत्वारः ७-८-२०१६चतुर्षु कल्पेषु। ग्रैवेयकेषु त्रयस्त्रय एकश्चानुत्तरेषु भवेत् / / 1 / /
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy