________________ षष्ठमध श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 650 // षट्स्थानम्, सूत्रम् 513-515 क्षुद्रप्राणा:, गोचरचर्या, मन्दरस्य दक्षिणस्या प्रथमचतुर्थी एव विदिक्षु न सन्त्येवेति, उक्तं च- एगूणुवन्ननिरया सेढी सीमंतगस्स पुव्वेणं। उत्तरओ अवरेण य दाहिणओ चेव बोद्धव्वा // 1 // अडयालीसं निरया सेढी सीमंतगस्स बोद्धव्वा। पुव्वुत्तरेण नियमा एवं सेसासु विदिसासु // 2 // एक्केक्को य दिसासुंमज्झे निरओभवेऽपइट्ठाणो। विदिसानिरयविरहियं तं पयरं पंचगं जाण // 3 // (विमान० 14-15-16) सीमन्तकस्य च पूर्वादिषु दिक्षु सीमन्तकप्रभादयो नरका भवन्ति, तदुक्तं-सीमन्तकप्पभो खलु निरओ सीमंतगस्स पुव्वेण / सीमंतगमज्झिमओ उत्तरपासे मुणेयव्वो॥१॥सीमंतावत्तो पुण निरओ सीमंतगस्स अवरेणं / सीमंतगावसिट्ठो दाहिणपासे मुणेयव्वो॥२॥ (विमान० 20-21) इति, ततः पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमावलिकासुविलयादयो नरका भवन्तीति, एवं चैते लोलादयः षडप्यावलिकागतानांमध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, यतस्तत्रोक्तं-लोले तह लोलुए चेव (विमान०३०) इति, एतौ चावलिकायाः पर्यन्तिमौ तथा उद्दड्ढे चेव निद्दड्ढे (विमान० २७)त्ति एतौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा जरए तह चेव पज्जरए (विमान० २९)त्ति पञ्चत्रिंशत्तमषट्त्रिंशत्तमौ, केवलं लोलोलोलुप इत्येवं शुद्धपदैः सर्वनरकाणांपूर्वावलिकायामेवाभिलापः, उत्तरदिगाद्यावलिकासु पुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा- उत्तरायांलोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोलावतॊ दक्षिणाया लोलावशिष्ट इत्यादि, उक्तं च-मज्झा उत्तरपासे आवत्ता अवरओ मुणेयव्वा। सिट्ठा एकोनपञ्चाशन्निरयाणां श्रेणिः सीमन्तकस्य पूर्वस्याम् / उत्तरस्यामपरस्यां दक्षिणतश्च बोद्धव्या॥१॥सीमन्तकस्य पूर्वोत्तरस्यामष्टचत्वारिंशतो नरकाणां श्रेणिनियमाद् बोद्धव्या एवं शेषास्वपि विदिशासु // 2 // दिक्ष्वेकैको मध्ये च अप्रतिष्ठानो निरयवासो भवेत्। विदिग्नरकविरहितं तत्प्रस्तरं पञ्चमयं जानीहि // 3 // ॐ सीमन्तकप्रभः खलु निरयः सीमन्तकस्य पूर्वस्याम् / सीमन्तकमध्यम उत्तरपार्श्वे ज्ञातव्यः ॥१॥सीमन्तावतः पुनर्निरयः सीमन्तकस्यापरस्याम् / सीमन्तकावशिष्टो दक्षिणपार्श्वे ज्ञातव्यः / / 2 // 0 लोलस्तथा लोलुपश्चैव / 0 उद्दग्धश्चैव निर्दग्धः। Oजरकस्तथैव प्रजरकः। 8 उत्तरपार्श्वे लोलमध्या अपरस्यां लोलावर्ता ज्ञातव्याः। पक्रान्त निरयाः // 68