________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 649 // धर्मसाधनदेहपरिपालनाय भिक्षार्थं चरणं सा गोचरचर्येति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् षोढा, तत्र प्रथमा पेटा षष्ठमध्ययन वंशदलमयं वस्त्रादिस्थानं जनप्रतीतम्, साचचतुरस्रा भवति, ततश्चसाधुरभिग्रहविशेषाद्यस्यांचर्यायांग्रामादिक्षेत्रं पेटावच्चतुरस्रं षट्स्थानम्, सूत्रम् विभजन्विहरति सा पेटेत्युच्यते, एवमर्द्धपेटाऽपि एतदनुसारेण वाच्या, गोमूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि 513-515 परस्पराभिमुखगृहपङ्क्त्योरेकस्यांगत्वा पुनरितरस्यांपुनस्तस्यामेवेत्येवं क्रमेण भावनीया, पतङ्गः- शलभस्तस्य वीथिका- क्षुद्रप्राणाः, गोचरचर्या, मार्गस्तद्वद्या सा तथा, पतङ्गगतिर्हि अनियतक्रमा भवति एवं याऽनाश्रितक्रमा सा तथा, संबुक्कवट्ट त्ति संबुक्क:- शङ्खस्तद्व मन्दरस्य च्छङ्कभ्रमिवदित्यर्थो या वृत्ता सा संबुक्कवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छङ्क्षवृत्तत्वगत्याऽटन क्षेत्रमध्यभाग-2 दक्षिणस्यां मायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहिर्याति सा बहिःसम्बुक्केति, गंतुं पच्चागय त्ति उपाश्रयान्निर्गतः सन्नेकस्यां प्रथमचतुर्थीगृहपङ्क्तौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्क्तौ यस्यां भिक्षते सा गत्वाप्रत्यागता, गत्वा प्रत्यागतंयस्यामिति च विग्रह इति / अनन्तरंसाधुचर्योक्तेति चर्याप्रस्तावादसाधुचर्याफलभोक्तृस्थानविशेषाभिधानाय सूत्रद्वयं निरयाः जंबूद्दीवे त्यादि सुगमम्, नवरं अवकंत त्ति अपक्रान्ताः- सर्वशुभभावेभ्योऽपगता- भ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्तावा-अकमनीयाः, सर्वेऽप्येवमेव नरकाः, विशेषतश्चैते इति दर्शनार्थं विशेषणमिति सम्भाव्यते, तेच ते महानरकाश्चेति विग्रहः, एतेषां चैवं प्ररूपणा- तेरिक्कारस नव सत्त पंच तिन्नेव होंति एक्को य। पत्थडसङ्खा एसा सत्तसुवि कमेण पुढवीसुं॥१॥ (बृहत्सं० 253) एवमेकोनपञ्चाशत्प्रस्तटाः, एतेषु क्रमेणैतावन्त एव सीमन्तकादयोवृत्ताकारा नरकेन्द्रकाः। तत्र सीमन्तकस्य स्य // 649 // पूर्वादिदिक्षु एकोनपञ्चाशत्प्रमाणा नरकावली विदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयैकैकहान्या सप्तम्यां दिक्ष्वेकैक त्रयोदशैकादश नव सप्त पञ्च त्रयो भवति एक एव / सप्तस्वपि पृथ्वीषु क्रमेणैषा प्रस्तटसङ्ख्या // 1 // नारकापक्रान्त