SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 648 // छव्विहा खुड्डा पाणा पं० तं०- बेंदिता तेइंदिता चउरिंदिता समुच्छिमपंचिंदिततिरिक्खजोणिता तेउकातिता वाउकातिता / / सूत्रम् 513 // छविधा गोयरचरिता पं० 20- पेडा अद्धपेडा गोमुत्तिता पतंगविहिता संबुक्कवट्टा गंतुंपच्चागता। सूत्रम् 514 // जंबुद्दीवे 2 मंदरस्स पव्वयस्सयदाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवकंतमहानिरता पं० तं०-लोले लोलुए उदढे निदढे जरते पज्जरते, चउत्थीएणं पंकप्पभाए पुढवीते छ अवक्ता महानिरता पं० तं०-आरे वारे मारे रोरे रोरुते खाडखडे।सूत्रम् 515 // छविहे त्यादि सुगमम्, परमिह क्षुद्राः- अधमाः, यदाह- अल्पमधर्म पूणस्त्रीं क्रूर सरघांनटीं च षट् क्षुद्रान् ब्रुवतेइति, अधमत्वं च विकलेन्द्रियतेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत उक्तं- भूदगपंकप्पभवा चउरो हरिया उ छच्च सिज्झेजा। विगला लभेज विरई नउ किंचि लभेज सुहुमतसा॥१॥(बृहत्सं०१८०)(सूक्ष्मत्रसास्तेजोवायू इति) तथा एतेषु देवानुत्पत्तेश्च, यत उक्तंपुढवीआउवणस्सइगब्भे पज्जत्तसंखजीवीसु / सग्गच्चुयाण वासो सेसा पडिसेहिया ठाणा॥१॥इति सम्मूर्छिमपञ्चेन्द्रियतिरश्चांचाधमत्वं निरया: तेषु देवानुत्पत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वादिति, वाचनान्तरे तु सिंहाः व्याघ्रा वृका दीपिका ऋक्षास्तरक्षा इति क्षुद्रा उक्ताः क्रूरा इत्यर्थः / अनन्तरं सत्त्वविशेषा उक्ताः, सत्त्वानांचानपायतः साधुना भिक्षाचर्या कार्येति, सा च षोढेति दर्शयन्नाह- छव्विहे त्यादि, गोयरचरिय त्ति गो:- बलीवईस्य चरणं- चरो गोचरस्तद्वद्या चर्या-चरणं सा गोचरचर्या, इदमुक्तं भवति- यथा गोरुच्चनीचतृणेष्वविशेषतश्चरणं प्रवर्त्तते तथा यत्साधोररक्तद्विष्टस्योच्चनीचमध्यमकुलेषु भूदकपङ्कप्रभवाश्चत्वारः वनस्पतेः षट् सिद्ध्यन्ति। विकला लभन्ते विरतिं नतु किमपि सूक्ष्मत्रसाः॥१॥0 पृथ्व्यब्वनस्पतिगर्भजपर्याप्तसङ्ख्यजीविषु / स्वर्गच्युतानां वासः शेषाणि स्थानानि प्रतिषेधितानि // 1 // षष्ठमध्ययन षट्स्थानम्, सूत्रम् 513-515 क्षुद्रप्राणा:, गोचरचर्या, मन्दरस्य दक्षिणस्यां प्रथमचतुर्थीनारकापक्रान्त
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy