SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ अपराधाना // 746 // येन तान्येव वा परिहितो- निवसितो यः स तथा, कल्याणकं प्रवरं च पाठान्तरेण प्रवरगन्धं च माल्यं- मालायां साधु अष्टममध्ययनं पुष्पमित्यर्थः, अनुलेपनंच-श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा-दीप्रा बोन्दी-शरीरं यस्य स तथा, प्रलम्बा / अष्टस्थानम्, सूत्रम् 597 या वनमाला-आभरणविशेषस्तां धारयति यः स तथा, दिव्येन-स्वर्गसम्बन्धिना प्रधानेनेत्यर्थो वर्णादिना युक्त इति गम्यते, सङ्घातेन संहननेन-वज्रर्षभनाराचलक्षणेन संस्थानेन-समचतुरस्रलक्षणेन ऋद्ध्या-विमानादिरूपया युक्त्या-अन्यान्यभक्ति- लोचना |ऽऽलोचनभिस्तथाविधद्रव्ययोजनेन प्रभया-प्रभावेन माहात्म्येनेत्यर्थः, छायया-प्रतिबिम्बरूपया अर्चिषा-शरीरनिर्गततेजोज्वालया कारणानि, तेजसा-शरीरस्थकान्त्या लेश्यया-अन्तःपरिणामरूपया शुक्लादिकया उद्योतयमानः- स्थूलवस्तूपदर्शनतः प्रभासयमानस्तु- तत्प्रत्यासूक्ष्मवस्तूपदर्शनत इति, एकार्थिकत्वेऽपि चैतेषां न दोषः, उत्कर्षप्रतिपादकत्वेनाभिहितत्वादिति, महता- प्रधानेन बृहता जाति वर्णनानिच वा रवेणेति सम्बन्धः, अहतोऽनुबद्धो रवस्यैतद्विशेषणं नाट्य-नृत्तं तेन युक्तं गीतं नाट्यगीतं तच्च वादितानि च- तानि शब्दवन्ति कृतानि तन्त्री च-वीणा तलौच- हस्तौ तालाश्च-कंशिकाः, तुडिय त्ति तूर्याणि च-पटहादीनिवादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो- मेघस्तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्यसाधात् स चासौ पटुना-दक्षेण प्रवादितश्च यः सघनमृदङ्गपटुप्रवादितःसचेति द्वन्द्वे तेषांरवः-शब्दस्तेन करणभूतेन, अथवा आहय त्ति आख्यानकप्रतिबद्धं यन्नाट्यं तेन युक्तं यद् गीतम्, शेषं तथैव, इह च मृदङ्गग्रहणं तूर्येषु मध्ये तस्य प्रधानत्वाद्, यत उच्यते- मद्दलसाराई तूराई ति, भोगार्हा भोगा:-शब्दादयो भोगभोगास्तान् भुञ्जानोऽनुभव विहरति-क्रीडति तिष्ठति वेति,भाषामपि चसेतस्य भाषमाणस्यास्तामेको द्वौ वा सौभाग्यातिशयाद् यावच्चत्वारः पञ्च वा देवा अनुक्ता एव-केनाप्यप्रेरिता एव भाषणप्रवर्त्तनाय बहोरपि भाषितस्य स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति, ब्रुवते च बहु मित्यादि, अभिमतमिदं भवदीयं भाषणमिति हृदयम्, अनेनालोचकस्यो
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy