SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ कारण श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 706 // कारणत्वान्मद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूता:-कारणभूतास्तदेव वाऽङ्गं-अवयवो येषां ते मत्ताङ्गकाः, सुखपेयमद्य- सप्तममध्ययन दायिन इत्यर्थः / चकारः पूरणे, भिंग त्ति संज्ञाशब्दत्वाद् भृङ्गारादिविविधभाजनसम्पादका भृङ्गाः। चित्तंग त्ति चित्रस्य सप्तस्थानम्, सूत्रम् अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः। चित्तरस त्ति चित्रा-विचित्रा रसा- मधुरादयो मनोहारिणो येभ्यः सकाशात् / 554-559 स्थानातिगादिसम्पद्यन्ते ते चित्ररसाः, मणियंग त्ति मणीनां- आभरणभूतानामङ्गभूताः- कारणभूता मणयो वा अङ्गानि- अवयवा येषांक कायक्लेशाः, जम्बूधातकीते मण्यङ्गाः, भूषणसम्पादका इत्यर्थः / अणियण त्ति अनग्नकारकत्वादनग्ना-विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, पुष्करपूर्वाकप्परुक्खत्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षा इति / दंडनीइ त्ति दण्डनं परार्द्धवर्ष वर्षधरदण्डोऽपराधिनामनुशासनम्, तत्र तस्य वा स एव वा नीति-नयो दण्डनीतिः। हक्कारे त्ति ह इत्यधिक्षेपार्थस्तस्य करणं पूर्वपश्चिमा भिमुखनद्यः, हक्कारः, अयमर्थः- प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्रम्, तेनैवासौ हृतसर्वस्वमिवात्मानं मन्यमानः अतीतोत्स पिण्यादिकुलपुनरपराधस्थाने न प्रवर्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणं- अभिधानं माकारस्तृतीयचतुर्थ- कराः, हकाराकुलकरकाले महत्यपराधे माकारो दण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणं- उच्चारणं धिक्कारः, दिदण्डनीतयः, चक्र्येकेन्द्रियपञ्चमषष्ठसप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्यमध्यमापराधयोस्तु क्रमेण हक्कारमाकाराविति, आह च-8 पश्चेन्द्रिय रत्नानि, पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया। पंचमछट्ठस्स य सत्तमस्स तइया अभिणवा उ॥१॥ (आव०नि० 168) इति, दुष्यमा सुषमाचिह्नानि तथा परिभाषणं परिभाषा- अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानम्, तथा मण्डलबन्धो मण्डलं- इङ्गितं क्षेत्रं तत्र बन्धो- नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणम्, पुरुषमण्डलपरिवारणलक्षणोवा, चारकं गुप्तिगृहं छविच्छेदो * प्रथमद्वितीययोः प्रथमा तृतीयचतुर्थयोरभिनवा द्वितीया / पञ्चमषष्ठसप्तमानां तृतीयाऽभिनवा तु॥ 1 // // 706 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy