SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 705 // पुष्करपूर्वापरार्द्धवर्ष एगमेगस्सणं रन्नो चाउरंतचक्कवट्टिस्सणं सत्त एगिदियरतणा पं० त०-चक्करयणे 1 छत्तरयणे 2 चम्मरयणे 3 दंडरयणे 4 असिरयणे सप्तममध्ययन 5 मणिरयणे 6 काकणिरयणे७। एगमेगस्सणं रन्नो चाउरंतचक्कवट्टिस्स सत्त पंचिंदियरतणा पं० २०-सेणावतीरयणे १गाहावतिरयणे सप्तस्थानम्, सूत्रम् / 2 वडतिरयणे 3 पुरोहितरयणे 4 इत्थिरयणे 5 आसरयणे 6 हत्थिरयणे ७॥सूत्रम् 558 // 554-559 स्थानातिगादिसत्तहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तं०- अकाले वरिसइ 1 काले ण वरिसइ 2 असाधू पुजंति 3 साधूण पुजंति 4 गुरूहिं कायक्लेशाः, जम्बूधातकीजणो मिच्छं पडिवन्नो 5 मणोदुहता ६वतिदुहता 7 / सत्तहिं ठाणेहिं ओगाढं सुसमंजाणेज्जा, तं०- अकाले न वरसइ १काले वरसइ 2 असाधूण पुजंति 3 साधू पुजंति 4 गुरूहि जणो सम्म पडिवन्नो ५मणोसुहता 6 वतिसुहता 7 // सूत्रम् 559 // वर्षधरसत्तविहे त्यादि, प्रायः प्रागेव व्याख्यातमिदंतथापि किञ्चिल्लिख्यते, कायस्य-शरीरस्य क्लेशः-खेदः पीडा कायक्लेशो पूर्वपश्चिमा भिमुखनद्यः, बाह्यतपोविशेषः, स्थानायतिकः स्थानातिगः स्थानातिदो वा- कायोत्सर्गकारी, इह च धर्मधर्मिणोरभेदादेवमुपन्यासः, अतीतोत्स पिण्यादिकुलअन्यथा कायक्लेशस्य प्रक्रान्तत्वात् स एव वाच्यः स्यात्, न तद्वान्, इह तु तद्वानिर्दिष्ट इति, एवं सर्वत्र, उत्कटुकासनिकः- कराः,हकारा दिदण्डनीतयः, प्रतीतः। तथा प्रतिमास्थायी-भिक्षुप्रतिमाकारी वीरासनिको- यः सिंहासननिविष्ट इमिवास्ते, नैषधिकः-समपदपुतादिनिष चक्र्येकेन्द्रियद्योपवेशी दण्डायतिकः- प्रसारितदेहो लगण्डशायी- भूम्यलग्नपृष्ठः / इदं च कायक्लेशरूपं तपो मनुष्यलोक एवास्तीति / / पञ्चेन्द्रिय रत्नानि, तत्प्रतिपादनपरं जम्बुद्दीवे त्यादि प्रकरणम्, गतार्थं चैतत् / मनुष्यक्षेत्राधिकारात्तद्गतकुलकरकल्पवृक्षनीतिरत्नदुष्षमादिलिङ्ग सुषमाचिह्नानि सूत्राणि पाठसिद्धानि चैतानि, नवरं आगमिस्सेण होक्खइ त्ति आगमिष्यता कालेन हेतुना भविष्यतीत्यर्थः / तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इति पूर्वं दशविधा अभूवन् रुक्ख त्ति कल्पवृक्षाः / उवभोगत्ताए त्ति उपभोग्यतया हव्वंशीघ्रमागतवन्तो, भोजनादिसम्पादनेनोपभोगं तत्कालीनमनुष्याणामागता इत्यर्थः, मत्तंगया य गाहा, मत्तंगया इति मत्तं- मदस्तस्य दुष्यमा 8 // 705 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy