________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 707 // हस्तपादनासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले सप्तममध्ययन इत्यन्ये, आह च- परिभासणा उ पढमा मंडलिबंधमि होइ बीया उ। चारग छविछेदादी भरहस्स चउव्विहा नीई॥१॥ (आव०भा० सप्तस्थानम्, सूत्रम् 3) इति / चक्करयणे त्यादि, 'रत्नं निगद्यते तद् जातौ जातौ यदुत्कृष्ट'मिति वचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि 560-562 तानि चक्ररत्नादीनि मन्तव्यानि, तत्र चक्रादीनि सप्पैकेन्द्रियाणि-पृथिवीपरिणामरूपाणि, तेषां च प्रमाणं-चक्कं छत्तं दंडो संसारजीवाः, अध्यवसानातिन्निवि एयाई वामतुल्लाई। चम्मंदुहत्थदीहं बत्तीसं अंगुलाई असी॥१॥ चउरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो। चउरंगुलप्पमाणा धुपक्रमाः, सुवन्नवरकागणी नेया॥ 2 // (बृहत्सं० 301-2) सेनापति:- सैन्यनायको गृहपतिः- कोष्ठागारनियुक्तो वर्द्धकी-सूत्रधारः सर्वजीवाः पुरोहितः- शान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं यक्षसहस्राधिष्ठितानीति / ओगाढं ति अवतीर्णामवगाढां वा प्रकर्षप्राप्तामिति, अकालोऽवर्षा, असाधवोऽसंयता गुरुषु- मातापितृधर्माचार्येषु मिच्छं मिथ्याभावं विनयभ्रंशमित्यर्थः। प्रतिपन्न आश्रितः / मणोदुहय त्ति मनसो मनसा वा दुःखिता-दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं वा, एवं वयदुहये त्यपि व्याख्येयमिति ।सम्म ति सम्यग्भावं विनयमित्यर्थः / एते च दुष्षमासुषमे संसारिणां दुःखाय सुखाय चेति संसारिप्ररूपणायाह सत्तविहा संसारसमावन्नगा जीवा पं० तं०- नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणितो मणुस्सा मणुस्सीओ देवा देवीओ // सूत्रम् 560 // ___ सत्तविधे आउभेदे पं० तं०- 'अज्झवसाणनिमित्ते आहारे वेयणा पराघाते / फासे आणापाणू सत्तविधं भिजए आउं॥१॥' 0 प्रथमा परिभाषणैव देशनिर्वासे द्वितीया। चारकं छविच्छेदादिश्व भरतस्य चतुर्विधा नीतिः॥ 1 // ॐ चक्रं छत्रं दण्डस्त्रीण्यप्येतानि वामतुल्यानि। चर्म द्विहस्तदीर्घ द्वात्रिंशदङ्गलान्यसिः॥ 1 // मणिः पुनः चतुरङ्गलस्तदर्द्धमेव विस्तीर्णो भवति। सुवर्णवरकाकिणी चतुरङ्गुलप्रमाणा ज्ञेया॥ 2 // // 707 //