SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 582 // ग्रहण आगन्तुकप्रतनुद्रवरूपे कईम एव ओल्यांवा, अपकसंतीं पङ्कपनकयोः परिहसन्तीमपोह्यमानांवा-सेके उदके वा नीयमानां पञ्चममध्ययन गृह्णन्नातिक्रामतीति, गाथे चेह- पंको खलु चिक्खिल्लो आगंतुं पतणुओ दवो पणओ। सोच्चिय सजलो सेओ सीइज्जइ जत्थ दुविहेवि॥ पञ्चस्थानम्, द्वितीयोद्देशकः १॥इति, पंकपणएसु नियमा ओसगणं वुज्झणं सिया सेए। निमियंमि निमज्जणया सजले सेए सिया दोवि॥२॥ (बृहत्क० 6188) सूत्रम् इति तृतीयम्, तथा नावं आरुहमाणे त्ति आरोहयन् ओरुहमाणे त्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थम्, तथा छ |436-437 सुप्तविबोधक्षिप्तं- नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता तां वा, उक्तं च-रागेण वा भएण वा अहवा अवमाणिया महंतेणं। एतेहिं कारणानि, खित्तचित्त (बृहत्क०६१९५)त्ति तथा दृप्तं सन्मानाद् दर्पवच्चित्तं यस्याः सा दृप्तचित्ता तांवा, उक्तं च- इति एस असंमाणा खित्तो छ निग्रंथीसम्माणओ भवे दित्तो। अग्णीव इंधणेणं दिप्पइ चित्तं इमेहिं तु॥१॥ लाभमएण व मत्तो अहवा जेऊण दुज्जयं सत्तुं (बृहत्क० 6242 कारणानि 43) ति // यक्षेण- देवेन आविष्टा-अधिष्ठिता यक्षाविष्टा तां वा, अत्रोक्तं-पुव्वभववेरिएणं अहवा रागेण रागिया संती। एएहि जक्खइट्ठ(बृहत्क० 6258) त्ति उन्मादं- उन्मत्ततां प्राप्ता उन्मादप्राप्ता तां वा, अत्राप्युक्तं- उम्माओ खलु दुविहो जक्खाएसो य मोहणिज्जो य / जक्खाएसो वुत्तो मोहेण इमं तु वोच्छामि॥१॥रूवंग द?णं उम्माओ अहव पित्तमुच्छाए (बृहत्क० 6263-64) त्ति, उपसर्ग- उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा, इहाप्युक्तं-तिविहे य उवस्सग्गे दिव्वे माणुस्सए तिरिक्खे य। दिव्वे य पुव्वभणिए 0पङ्कः खलु चिक्खिल्ल आगन्तुकः प्रतनुको द्रवः पनकः / सोऽपि च सजलः सेकः यत्र द्विविधेऽपि सीद्यते // 1 / / पङ्कपनकयोर्नियमादधोगमनं सेके स्याद्वहनम्। (निर्मदि स्तिमिते) निमज्जनता सजले सेके स्यातां द्वावपि ॥२॥रागेण वा भयेन वाऽथवा महताऽपमानिता एतैः क्षिप्तचित्ता।। इत्येषोऽसन्मानात्क्षिप्तः सन्मानाद्भवेद् हप्तः। अग्निरिवेन्धनैर्टप्यति चित्तमेभिरेव // 1 // लाभमदेन वा मत्तोऽथवा जित्वा दुर्जयं शत्रुम् // 0 पूर्वभववैरिणाऽथवा रागेण रागवती सती। एतैर्यक्षाविष्टा // OR उन्मादः खलु द्विविधो यक्षावेशश्च मोहनीयश्च / यक्षावेश उक्तो मोहेनैनं तु वक्ष्यामि // 1 // रूपमङ्गं च दृष्ट्वा उन्मादोऽथवा पित्तमूर्च्छया। 0 त्रिविधाश्चोपसर्गाः दिव्या मानुष्यास्तैरश्चश्च / दिव्याश्च पूर्व भणिता - // 582 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy