________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 581 // ग्रहण कारणानि वा पणगंसि वा उदगंसि वा उक्कसमाणीं वा उवुज्झमाणीं वा गिण्हमाणे वा अवलंबमाणे वाणातिक्कमति 3 निग्गंथे निग्गंथिं नावं पञ्चममध्ययन पवस्थानम्, आरुभमाणे वा ओरोहमाणे वा णातिक्कमति ४,खेत्तइत्तं दित्तइत्तं जक्खाइटें उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छित्तंजाव द्वितीयोद्देशकः भत्तपाणपडियातिक्खियं अट्ठजायंवा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णातिक्कमति ५॥सूत्रम् 437 // सूत्रम् पंचही त्यादि कण्ठ्यम्, नवरमिह निद्राक्षयोऽनन्तरकारणंशब्दादयस्तु तत्कारणत्वेन तत्कारणतयोक्ताः, भोजनपरिणामोल 436-437 सुप्तविबोधबुभुक्षा। अनन्तरं द्रव्यप्रबुद्धः कारणत उक्तोऽथ भावप्रबुद्धमनुष्ठानत आज्ञानतिक्रमिणं दर्शयितुमाह- पंचही त्यादि सुगमम्, कारणानि, नवरं गिण्हमाणे त्ति बाह्वादावङ्गे गृह्णन्नवलम्बमानः पतन्तीं बाह्यादौ गृहीत्वा धारयन्नथवा सव्वंगियं तु गहणं करेण अवलंबणं निग्रंथीतु देसंमि त्ति नातिक्रामति स्वाचारमाज्ञां वा गीतार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित्, पशुजातीयो हप्तगवादिः पक्षिजातीयो गृध्रादिः, ओहाएज त्ति उपहन्यात् तत्रेति- उपहनने गृह्णन्नातिक्रामति कारणिकत्वाद् निष्कारणत्वे तु दोषाः, यदाह- मिच्छत्तं उड्डाहो विराहणा फास भावसंबंधो / पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा ॥१॥(बृहत्क०६१७०) इत्येकम्, तथा ] दुःखेन गम्यत इति दुर्गः, स च त्रिधा-वृक्षदुर्गः श्वापददुग्र्गो म्लेच्छादिमनुष्यदुर्गस्तत्र वा मार्गे, उक्तं च-तिविहं च होइ दुग्गं रुक्खे सावयमणुस्सदुग्गं च (बृहत्क० 6183) इति तथा विषमे वा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलंती वा गत्या प्रपतन्ती वा भुवि, अथवा भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं। पक्खलणं नायव्वं पवडण भूमीएँ गत्तेहिं॥१॥ (बृहत्क० 6186) इति गृह्णन्नातिक्रामतीति द्वितीयम्, तथा पङ्कः पनको वा सजलो यत्र निमज्ज्यते स सेकस्तत्र वा, पङ्कः- कईमस्तत्र वा, पनके वा // 581 // 7 सर्वाङ्गिकं तु ग्रहणं करेण अवलम्बनं तु देशे। 0 मिथ्यात्वमुड्डाहो विराधना स्पर्शे भावप्रतिबन्धः / प्रतिगमनादयो दोषा भुक्ताभुक्तयोश्च ज्ञातव्याः॥९॥ दुर्गं त्रिविधं च भवति वृक्षश्वापदमनुष्यदुर्गभेदात्।। 0 भूमावसंप्राप्तिः प्राप्तिर्वा हस्तजान्वादिभिः / प्रस्खलनं ज्ञातव्यं प्रपतनं भूमौ गात्रैः॥१॥