SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कारणानि श्रीस्थानाङ्ग विचित्रकूटादिपर्वतह्रदनिवासिदेवानामसङ्खयेयतमजम्बूद्वीपेद्वादशयोजनसहस्रप्रमाणास्तन्नामिका नगर्यो भवन्तीति, सव्वेवि पचममध्ययन श्रीअभय० ण मित्यादि, सर्वेऽपि जम्बूद्वीपादिसम्बन्धिनः, तेणं ति शीताशीतोदे महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः / मन्दरं पञ्चस्थानम्, वृत्तियुतम् द्वितीयोद्देशकः भाग-२ वा- मेहंवा पर्वतं प्रति तद्दिशीत्यर्थस्तत्र मालवत्सौमनसविद्युत्प्रभगन्धमादनागजदन्ताकारपर्वता मेरुं प्रति यथोक्तस्वरूपाः, सूत्रम् // 580 // शेषास्तु वक्षारपर्वता महानद्यौ प्रतीति, इयं चानन्तरोदिता सप्तसूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापरार्द्धयोदृश्येत्यत |436-437 एवोक्तं- एवं जहा जंबू इत्यादि / समयः- कालस्तद्विशिष्टं क्षेत्रं समयक्षेत्रं-मनुष्यक्षेत्रंतस्यैवादित्यगतिसमभिव्यङ्गयऋत्वय सुप्तविबोध कारणानि, नादिकालयुक्तत्वात्, जाव पंच मंदर त्ति इह यावत्करणात् पञ्च हैमवतानि पञ्च हैरण्यवतानीत्यादि पञ्च शब्दापातिन इत्यादि निग्रंथी ग्रहणचोपयुज्य सर्वं चतुःस्थानकद्वितीयोद्देशकानुसारेण वाच्यम्, नवरं उसुयार त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्ताः इह तु तेन वाच्याः, पञ्चस्थानकत्वादस्येति / अनन्तरं मनुष्यक्षेत्रे वस्तून्युक्तानीति तदधिकाराद्भरतक्षेत्रवर्त्तमानावसर्पिणीभूषणभूत-8 मृषभजिनवस्तु तत्सम्बन्धादन्यानि च पञ्चस्थानकेऽवतारयन् सूत्रपञ्चकमाह- उसभे ण मित्यादि कण्ठ्यम्, नवरं कोसलिए त्ति कोशलदेशोत्पन्नत्वात् कौशलिको, भरतादयश्च ऋषभापत्यानि / बुद्धाश्चैते, बुद्धश्च भावतोमोहक्षया द्रव्यतो निद्राक्षयादिति। द्रव्यबोधं कारणत उपदर्शयन्नाह पंचहिं ठाणेहिं सुत्ते विबुज्झेज्जा, तं०- सद्देणं फासेणं भोयणपरिणामेणं णिद्दक्खएणं सुविणदंसणेणं ॥सूत्रम् 436 // पंचहिं ठाणेहिं समणे णिगंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णातिक्कमति, तं०- निग्गंथिं च णं अन्नयरे पसुजातिए वा पक्खिजातिए वा ओहातेजा तत्थ णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नातिक्कमति १णिग्गंथे णिगंथिं दुग्गंसि वा विसमंसिवा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वाणातिक्कमति 2 णिग्गंथे णिग्गंथिं सेतंसि वा पंकसि
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy