________________ श्रीअभय० वृत्तियुतम् भाग-२ // 583 // माणुस्से आभिओगे य॥१॥ विज्जाए मंतेण य चुन्नेण व जोइया अणप्पवसा // (बृहत्क० 6269-70) इति तथा सहाधिकरणेन। पञ्चममध्ययनं साधिकरणा-युद्धार्थमुपस्थिता तांवा सह प्रायश्चित्तेन सप्रायश्चित्ता तांवा, भावना चेह-अहिगरणंमि कयंमि उखामेउमुवट्ठियाए। पञ्चस्थानम्, द्वितीयोद्देशकः पच्छित्तं / तप्पढमया भएणं होइ किलंता व वहमाणी॥१॥ (बृहत्क० 6279) तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्त सूत्रम् 438 पानप्रत्याख्याता तां वा, इह गाथा- अटुं वा हेउं वा समणीणं विरहिए कहिंतस्स। मुच्छाएँ विवडियाए कप्पइ गहणं परिन्नाए॥१॥ आचार्यो पाध्याययो(बृहत्क० 6282) इति तथा अर्थः- कार्यमुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातं यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्य गणेऽतिशया: मानेत्यर्थस्तां वा, इह गाथा- अट्ठोत्ति जीएँ कजं संजाय एस अट्ठजाया उ। तं पुण संजमभावा चालिज्जतं समवलंब // 1 // (बृहत्क० ६२८६)ति पञ्चममिति 5 // अनन्तरं येषु स्थानेषु वर्तमानो निर्ग्रन्थो धर्म नातिक्रामति तान्युक्तानि, अधुना तद्विशेष आचार्यो येष्वतिशयेषु वर्तमानस्तं नातिक्रामति तानाह आयरियउवज्झायस्सणं गणंसि पंच अतिसेसा पं० तं०- आयरियउवज्झाए अंतो उवस्सगस्स पाए निगिज्झिय 2 पप्फोडेमाणे वा पमजेमाणे वाणातिक्कमति 1 आयरियउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणेवा विसोधेमाणे वाणातिक्कमति २आयरियउवज्झाए पभूइच्छा वेयावडियं करेजा इच्छा णो करेजा 3, आयरियउवज्झाए अंतो उवस्सगस्स एगरायं वा दुरातं वा एगागी वसमाणे णा० 4 आयरियउवज्झाए बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे णातिक्कमति ५॥सूत्रम् 438 // 8 मानुष्या आभियोगाश्च / / 1 / / विद्यया मन्त्रेण चूर्णेन वा योजिता अनात्मवशाः॥ अधिकरणे कृते क्षामयितुमुपस्थिताया अथवा तत्प्रथमतया प्रायश्चित्तं वहन्ती // 583 // किल भयेन वा क्लान्ता भवति // 1 // 0 अर्थं वा हेतुं वा विरहे श्रमणीभ्यः कथयतः / मूर्च्छया विपतितायाः परिज्ञायां (अनशने) ग्रहणं कल्पते // 1 // यस्या अर्थः कार्य संजातं एषा एवाऽर्थजाता। तां पुनः संयमभावाच्चाल्यमानां समवलम्बयन्ति // 1 //