SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 772 // तिमिसगुहा णमट्ठ जोयणाई उद्धं उच्चत्तेणं 3 खंडप्पवातगुहा णं अट्ठ जोयणाई उद्धं उच्चत्तेणं एवं चेव 4 // सूत्रम् 636 // जंबूमंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उभतोकूले अट्ठ वक्खारपव्वया पं० तं०- चित्तकूडे पम्हकूडे नलिणकूडे एगसेले तिकूडे वेसमणकूडे अंजणे मायंजणे 1 / जंबूमंदरपच्चच्छिमेणं सीतोताते महानतीते उभतोकूले अट्ठ वक्खारपव्वता पं० तं०-अंकावती पम्हावती आसीविसे सुहावहे चंदपव्वते सूरपव्वते णागपव्वते देवपव्वते २।जंबूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणं अट्ठ चक्कवट्टिविजया पं० तं०- कच्छे सुकच्छे महाकच्छे कच्छगावती आवत्ते जाव पुक्खलावती 3, जंबूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणमट्ठ चक्कवट्टिविजया पं० त०-वच्छे सुवच्छे जाव मंगलावती 4, जंबूमंदरपञ्चच्छिमेण सीतोतामहानदीते दाहिणेणं अट्ठ चक्कवट्टिविजया पं० तं०- पम्हे जाव सलिलावती 5, जंबूमंदरपञ्चत्थिमेणं सीतोताए महानदीए उत्तरेणं अट्ठ चक्कवट्टिविजया पं० तं०- वप्पे सुवप्पे जावगंधिलावती ६।जंबूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणमट्टरायहाणीतोपं० तं० खेमा खेमपुरीचेव जाव पुंडरीगिणी 7, जंबूमंदरपच्चच्छिमेणं सीताए महाणईए दाहिणेणं अट्ठ रायहाणीतोपं० तं०-सुसीमा कुंडला चेवजावरयणसंचया 8 / जंबूमंदरपञ्चच्छिमेणं सीओदाते महाणदीते दाहिणेणं अट्ठ रायहाणीओ पं० 20- आसपुरा जाव वीतसोगा 9, जंबूमंदरपच्च० सीतोताते महानतीते उत्तरेणमट्टरायहाणीओपं० तं०-विजया वेजयंती जाव अउज्झा १०॥सूत्रम् 637 // जंबूमंदरपुर० सीताते महाणदीए उत्तरेणं उक्कोसपए अट्ठ अरहंता अट्ट चक्कवट्टी अट्ठ बलदेवा अट्ठ वासुदेवा उप्पजिंसुवा उप्पजंति वा उप्पजिस्संति वा 11, जंबूमंदरपुरच्छि० सीताए दाहिणेणं उक्कोसपए एवं चेव 12 जंबूमंदरपञ्चत्थि० सीओयाते महाणदीए दाहिणेणं उक्कोसपए एवं चेव 13, एवं उत्तरेणवि 14 // सूत्रम् 638 / जंबूमंदरपुर० सीताते महानईए उत्तरेणं अट्ठ दीहवेयड्डा अट्ठ तिमिसगुहाओ अट्ट खंडगप्पवातगुहा अट्ठ कयमालगा देवा अट्ठ अहममध्ययन स्थानम. सूत्रम् 635-644 जम्व्याधुञ्चत्वादि, तिमिस्त्रगुहायुचत्वम्, जम्बूपूर्व-पश्चिमसीतासीतोदोत्तरदक्षिणविजयतद्राजधान्यः, उत्कृष्टपदजिनादयः, दीर्घवैतादयतिमिसादिगुहाप्रभृतयः, मेरुचूलामध्यविष्कम्भः, धातकीवृक्षोचत्वादि, दिग्हस्तिकूटानि, जगत्या उच्चत्वम् महाहिमवद-रुक्मिरुचकादि-कूटानि, दिकमार्य:, तिग्मिश्नोत्पन्नकल्पतदिन्द्रपारियानिकविमानानि // 772 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy