SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 760 // अष्टस्थानम्, सूत्रम् ग्रमाहिष्य:, महाग्रहाः, कुमारभरणक्षीरदोषसंशोधनार्थं दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थं चेति 1 कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रति- अष्टममध्ययन पादकं तन्त्रं कायचिकित्सा, तत्तन्त्रं हि मध्याङ्गसमाश्रितानां ज्वरातीसाररक्तशोषोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति 2 शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तन्त्रं शालाक्यम्, एतद्धि ऊर्द्धजत्रगतानां रोगाणां श्रवणवदननयनघ्राणादि- |612-617 शक्रेशानसंश्रितानामुपशमनार्थमिति ३शल्यस्य हत्या- हननमुद्धारः शल्यहत्या तत्प्रतिपादकतन्त्रमपिशल्यहत्येत्युच्यते, तद्विविधतृण- शक्रसोमेशाकाष्ठपाषाणपांसुलोहलोष्ठास्थिनखप्रायाऽङ्गान्तर्गतशल्योद्धरणार्थमिति 4 जङ्गोली ति विषविघाततन्त्रमगदतन्त्रमित्यर्थः, नवैश्रमणातद्धि सर्पकीटलूतादष्टविषनाशनार्थं विविधविषसंयोगोपशमनार्थं चेति 5 भूतादीनां निग्रहार्थं विद्यातन्त्रं भूतविद्या, सा हि देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसांशान्तिकर्मबलिकरणादिग्रहोपशमनार्थेति 6 क्षारतन्त्र मिति क्षरणं तृण वनस्पतयः, क्षारः शुक्रस्य तद्विषयं तन्त्रं यत्र तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्या अश्वस्येवल | चतुरिन्द्रियाकरणमित्यनयोःशब्दार्थः सम एवेति, तत् तन्त्रं हि अल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थमिति रसोऽमृतरसस्तस्यायनं- प्राप्तिः रसायनम्, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च तत्प्रतिपादकं शास्त्रं प्राणादि सूक्ष्माणि, रसायनतन्त्रमिति 8 // कृतरसायनश्च देववन्निरुपक्रमायुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह भरतवंशसक्कस्सणं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ पं० तं०-पउमा सिवा सती अंजू अमला अच्छराणवमिया रोहिणी 1 ईसाणस्स | पार्श्वगणधराः णं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ पं० तं०- कण्हा कण्हराती रामा रामरक्खिता वसू वसुगुत्ता वसुमित्ता वसुंधरा 2 सक्कस्सणं देविंदस्स देवरन्नोसोमस्स महारन्नो अट्ठग्गमहिसीओपं०३ ईसाणस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो अट्ठग्गमहिसीओपं० (c) शोफोन्माद० (मु०)। (c) ऊर्द्धचक्रगता० (मु०)। नारम्भारम्भ|संयमासंयमाः, // 760 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy