SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गा श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् // 840 // समाध्यसमाधयः, ज्ञानदर्शनं प्रतीतमिति / उक्तपदविलक्षणः समाधिरिति तत्सूत्रमेतद्विपक्षोऽसमाधिरिति तत्सूत्रम्, समाधीतरयोराश्रयः प्रव्रज्येति दशममध्ययनं तत्सूत्रम्, प्रव्रज्यावतश्च श्रमणधर्मस्तद्विशेषश्च वैयावृत्त्यमिति तत्सूत्रे जीवधर्माश्चैत इति जीवपरिणामसूत्रमेतद्विलक्षणत्वाद दशस्थानम्, जीवपरिणामसूत्रम्, सुगमानि चैतानि, नवरं समाहित्ति समाधानं समाधिः-समता सामान्यतोरागाद्यभाव इत्यर्थः,सचोपाधि 710-713 भेदाद्दशधेति। छंदा गाहा, छंद त्ति छन्दात् स्वकीयादभिप्रायविशेषाद्गोविन्दवाचकस्येव सुन्दरीनन्दस्येव वा, परकीयाद्वा मानकारणानि, भ्रातृवशभवदत्तस्येव या सा छंदा रोसा यत्ति रोषात् शिवभूतेरिव या सा रोषा परिजुण्ण त्ति परिधूना दारिद्र्यात्काष्ठहारकस्येवल या सा परिघूना सुविणे ति स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यते सा स्वप्ना पडिसुया चेव त्ति प्रतिश्रुतात्- प्रव्रज्याभेदाः, प्रतिज्ञाताद्या सा प्रतिश्रुता शालिभद्रभगिनीपतिधन्यकस्येव सारणिय त्ति स्मारणाद्या सा स्मारणिका मल्लिनाथस्मारितजन्मा श्रमणधर्माः, वैयावृत्यानि, न्तराणां प्रतिबुद्ध्यादिराजानामिव रोगिणिय त्ति रोग आलम्बनतया विद्यते यस्यांसा रोगिणी सैव रोगिणिका सनत्कुमारस्येव जीवाजीवअणाढिय त्ति अनादृताद्- अनादराधा सा अनादृता नन्दिषेणस्येव अनाहतस्य वा-शिथिलस्य या सा तथा देवसन्नत्ति त्ति परिणामाः देवसंज्ञप्त:- देवप्रतिबोधनाद्या सा तथा मेतार्यादेरिवेति, वच्छाणुबंधा यत्ति गाथातिरिक्तं वत्सः-पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरस्वामिमातुरिवेति, श्रमणधर्मो व्याख्यात एव, नवरं चियाए त्ति त्यागो दानधर्म इति / व्यावृत्तो व्यापृतो वा व्यापारपरस्तत्कर्म वैयावृत्त्यं वैयापृत्त्यं वा भक्तपानादिभिरुपष्टम्भ इत्यर्थः, साहमियत्ति समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिका:- साधवः / परिणामे त्यादि, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाह-परिणामो ह्यर्थान्तरगमन। न च सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥द्रव्यार्थनयस्येति, सत्पर्ययेण नाशः प्रादुर्भावोऽसता च 0 व्यापारस्तत्कर्म० (मु०)। // 840 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy