________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 839 // दसविधा समाधी पं० तं०- पाणातिवायवेरमणे मुसा० अदिन्ना० मेहुण० परिग्गहा० ईरितासमिती भासासमिती एसणासमिती आयाण० उच्चारपासवणखेलसिंघाणगपारिट्ठावणितासमिती, दसविधा असमाधी पं० तं०-पाणातिवाते जाव परिग्गहे ईरिताऽसमिती जाव उच्चारपासवणखेलसिंघाणगपारिट्ठावणियाऽसमिती ।।सूत्रम् 719 // __दसविधा पव्वज्जा पं० तं०- छंदा 1 रोसा 2 परिजुन्ना 3 सुविणा 4 पडिस्सुता 5 चेव / सारणिता 6 रोगिणीता 7 अणाढिता 8 देवसन्नत्ती ९॥१॥वच्छाणुबंधिता 10 / दसविधेसमणधम्मे पं० तं०-खंती मुत्ती अज्जवे मद्दवे लाघवे सच्चे संजमे तवे चिताते बंभचेरवासे, दसविधे वेयावच्चे पं० तं०- आयरियवेयावच्चे 1 उवज्झायवेयावच्चे 2 थेरवेयावच्चे 3 तवस्सि० 4 गिलाण०५ सेह० ६कुल० 7 गण० 8 संघवेयावच्चे 9 साहम्मियवेयावच्चे 10 ॥सूत्रम् 712 // दसविधे जीवपरिणामे पं० तं०- गतिपरिणामे इंदितपरिणामे कसायपरिणामे लेसा० जोगपरिणामे उवओग० णाण० दंसण० चरित्त० वेतपरिणामे / दसविधे अजीवपरिणामे पं० त०- बंधणपरिणामे गति० संठाणपरिणामे भेद० वण्ण रस० गंध० फास० अगुरुलहु० सद्दपरिणामे // सूत्रम् 713 // दसही त्यादि स्पष्टम्, नवरं अहमंतीति अहं मंता इति अन्तो- जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यअंतीन्ती अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्ती, अथवाऽनुस्वारः प्राकृततयेति अहं अति अतिशयवानिति एवंविधोल्लेखेन थंभिज त्ति स्तभ्नीयात्स्तब्धो भवेद् माद्येदित्यर्थः, यावत्करणाद् ‘बलमएण रूवमएण सुयमएण तवमएण लाभमएणे'ति दृश्यम्, तथा नागसुवन्ने ति नागकुमाराः सुपर्णकुमाराचवा विकल्पार्थो मे- मम अन्तिकं-समीपं हव्वंशीघ्रमागच्छन्तीति, पुरुषाणां- प्राकृतपुरुषाणां धर्मो- ज्ञानपर्यायलक्षणस्तस्माद्वा सकाशाद् उत्तरः- प्रधानः स एवौत्तरिकः / अहोधिय त्ति नियतक्षेत्रविषयोऽवधिस्तद्रूपं दशममध्ययन दशस्थानम्, सूत्रम् 710-713 मानकारणानि, समाध्यसमाधयः, प्रव्रज्याभेदाः, श्रमणधर्माः, वैयावृत्यानि, जीवाजीवपरिणामाः // 839 //