SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 838 // कारणानि, एवं निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्मपुद्गलोऽथवा वेद्यमाने निर्जीर्यमाणे च कर्मणि वैक्रियमाणो- दशममध्ययन वैक्रियशरीरतया परिणम्यमानो वैक्रियमाणे वा शरीरे परिचार्यमाणो- मैथुनसंज्ञाया विषयीक्रियमाणः शुक्रपुद्गलादिः दशस्थानम्, सूत्रम् परिचार्यमाणे वा- भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो- भूताद्यधिष्ठितो यक्षाविष्टे वा सति पुरुष यक्षावेशे वा सति |707-709 पुद्रलचलनतच्छरीरलक्षणः पुद्गलोवातपरिगतो- देहगतवायुप्रेरितः वातपरिगते वा देहे सति बाह्यवातेन वोत्क्षिप्त इति / पुद्गलाधिकारादेव कारणानि, पुद्गलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह- दसही त्यादि गतार्थं नवरं स्थानविभागोऽयं- तत्र मनोज्ञान् शब्दादीन् / क्रोधोत्पत्तिमेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकम्, एवममनोज्ञानुपहृतवान्- उपनीतवान्, इह चैकवचनबहुवचनयोर्न संयमाऽसंयम संवराऽसंवरा: विशेषः प्राकृतत्वादिति द्वितीयम्, एवं वर्तमाननिर्देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारतः काल- सूत्रम् त्रयनिर्देशेन सप्तमः / एवममनोज्ञानामुपहारतोऽष्टमम्, मनोज्ञामनोज्ञानामपहारोपहारतः कालत्रयनिर्देशेन नवमम्, अहं चेत्यादि। 710-713 मानकारणानि, दशमं मिच्छंति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति / क्रोधोत्पत्तिः संयमिनांनास्तीति संयमसूत्रम्, संयमविपक्षश्चासंयम समाधयः, इत्यसंयमसूत्रमसंयमविपक्षःसंवर इति संवरसूत्रं संवरविपरीतोऽसंवर इत्यसंवरसूत्रम्, सुगमानिचैतानि, नवरमुपकरणसंवरो- प्रव्रज्याभेदाः, प्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः / अयं चौघिकोप श्रमणधर्माः, वैयावृत्यानि, करणापेक्षस्तथा शूच्याः कुशाग्राणांच शरीरोपघातकत्वाद्यत्संवरणं-सङ्गोपनंस शूचीकुशाग्रसंवरः, एष तूपलक्षणत्वात्सम-3 जीवाजीवस्तौपग्रहिकोपकरणापेक्षो द्रष्टव्यः / इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति / असंवरस्यैव विशेषमाह दसहि ठाणेहिं अहमंतीति थंभिजा, तं०- जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८णागसुवन्नावा मे अंतितं हव्वमागच्छंति 9 पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पन्ने १०॥सूत्रम् 710 // समाध्य परिणामाः // 838
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy