________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 752 // इति, न्यगादिच-निजवओ तह कुणई निवहई जेण पच्छित्तन्ति, अवायदंसि त्ति अपायान्- अनर्थान् शिष्यचित्तभङ्गानिर्वाहादीन् / अष्टममध्ययनं दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः, सम्यगनालोचनायां वा दुर्लभबोधिकत्वादीनपायान् शिष्यस्य दर्शयतीति अष्टस्थानम्, सूत्रम् अपायदर्शीति, भणितं च-दुब्भिक्खदुब्बलाई इहलोए जाणए अवाए उ। दंसेइ य परलोए दुल्लहबोहित्ति संसारे // 1 // इति, 604-606 अत्तदोस त्ति आत्मापराधमिति, जातिकुले मातापितृपक्षौ, तत्सम्पन्नः प्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापादालोचयतीति आलोचना प्रतीच्छकतद्वहणम्, यदाह-जाईकुलसंपन्नो पायमकिच्चं न सेवई किंचि। आसेविउंच पच्छा तगुणओ संममालोए॥१॥इति, विनयसम्पन्नः दायकगुणा: सुखेनैवालोचयति, तथा ज्ञानसम्पन्नो दोषविपाकं प्रायश्चित्तं वाऽवगच्छति, यतोऽवाचि-नाणेण उ संपन्नो दोसविवागं वियाणि प्रायश्चित्तानि, घोरं आलोएइ सुहं चिय पायच्छित्तं च अवगच्छे॥१॥इति, दर्शनसम्पन्नःशुद्धोऽहमित्येवं श्रद्धत्ते, चारित्रसम्पन्नो भूयस्तमपराधं / | मदस्थानानि न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति, उक्तं च- सुद्धो तहत्ति सम्मं सद्दहई दंसणेण संपन्नो। चरणेण उ संपन्नो न कुणइ भुज्जो तमवराहं॥१॥ इति, क्षान्तः परुषं भणितोऽप्याचार्यैर्न रुष्यतीति, आह च-खंतो आयरिएहिं फरुसं भणिओऽवि नवि रूसे त्ति, दान्तः प्रायश्चित्तं दत्तं वोढुं समर्थो भवतीति, आह च-दतो समत्थो वोढुं पच्छित्तं जमिह दिज्जए तस्स इति, आलोयणे त्यादि, व्याख्यातं प्रायः, जात्यादिमदेषु सत्स्वालोचनायां न प्रवर्त्तत इति मदस्थानसूत्रम्, गतार्थम्, नवरं मद-8 निर्यापकस्तथा करोति निर्वाहयति येन प्रायश्चित्तम्। 0 दुर्भिक्षदुर्बलत्वादिकानिह लोकेऽपायान् ज्ञापयेद् दर्शयति च परलोके च संसारे दुर्लभबोधित्वमिति॥ 1 // जातिकुलसम्पन्नः प्रायः किंचिदकृत्यं न सेवते। आसेव्य च पश्चात् तद्गुणतः सम्यगालोचयेत्॥१॥ ज्ञानसंपन्नस्तु घोरं दोषविपाकं विज्ञाय / सुखमेवालोचयति प्रायश्चित्तं वाऽगच्छति // 1 // 7 तथा शुद्ध इति सम्यक् श्रद्धत्ते दर्शनसम्पन्नश्चरणसंपन्नस्तु भूयस्तमपराधं न करोति // 1 // 0 क्षान्त आचार्यैः परुषं भणितोऽपि नैव रुष्येत् / / 0 दान्तो वोढुं समर्थः प्रायश्चित्तं यदिहापराधे दत्तं तस्य / / // 752 //