SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 751 // अपरिस्साती निजावते अवातदंसी। अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्तते, तं०- जातिसंपन्ने कुलसंपन्ने अष्टममध्ययनं विणयसंपन्ने णाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने खंते दंते // सूत्रम् 604 // अष्टस्थानम्, सूत्रम् अट्ठविहे पायच्छित्ते पं० तं०- आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलरिहे 604-606 / सूत्रम् 605 // आलोचना प्रतीच्छकअट्ठ मतट्ठाणा पं० तं०- जातिमते कुलमते बलमते रूवमते तव० सुत० लाभ० इस्सरितमते॥सूत्रम् 606 // दायकगुणाः, अट्ठही त्यादि सुगमम्, नवरं आयारवं ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञानासेवनाभ्याम्, आहारव न्ति अवधारणावान् / प्रायश्चित्तानि, आलोचकेनालोच्यमानानामतीचाराणामिति, आह च-आयारवमायारं पंचविहं मुणइ जो अआयरइ। आहारवमवहारे आलोइं मदस्थानानि तस्स सव्वंति॥१॥ववहारवं ति आगमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानामुक्तरूपाणां व्यवहाराणां ज्ञातेति, ओवीलए त्ति अपव्रीडयति-विलजीकरोति यो लज्जया सम्यगनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा करोतीत्यप्रवीडकः / अभिहितं च-ववहारवं ववहारं आगममाई उ मुणइ पंचविहं। ओवीलुवगृहतं जह आलोएइ तं सव्वं॥१॥ति पकुव्वए त्ति आलोचिते सति यः शुद्धिं प्रकर्षण कारयति स प्रकारीति, भणितं च-आलोइयंमि सोहिं जो कारावेइ सो पकुव्वीओ॥१॥इति, अपरिस्साइ त्ति न परिश्रवति-नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति, यदाह-जो अन्नस्स उ दोसे न कहेईक कय अपरिसाई सो होइ॥१॥इति, निज्जवए त्ति निर्यापयति तथा करोति यथा गुवपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक Oआचारवानाचारं पञ्चविधं जानाति यश्चाचरति / आधारवानवधारयत्यालोचयतः सर्वमपि // 1 // 0 व्यवहारवान् व्यवहारमागमादिपञ्चविधं जानाति अपव्रीडयत्यनालोचयन्तमालोचयति यथा तत् सर्वम्॥१॥ 0 आलोचिते यः शोधिं कारयति स प्रकारी। 0 योऽन्यस्य दोषान् न कथयति एषोऽपरिश्रावी भवति // 1 // // 751 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy