SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 753 // अष्टममध्ययन अष्टस्थानम्, सूत्रम् 607 एकात्मवाद्याद्या अक्रियावादिनः स्थानानि-मदभेदाः, इह च दोषाः जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह। जात्यादिहीनतां परभवे च निःसंशयं लभते॥ 1 // (प्रशम० 98) इति // वादिनां हि प्रायः श्रुतमदो भवतीति वादिविशेषान् दर्शयन्नाह अट्ठ अकिरियावाती पं० तं०- एगावाती 1 अणेगावाती 2 मितवादी ३निम्मितवादी ४सायवाती 5 समुच्छेदवाती 6 णितावादी ७ण संति परलोगवाती ८॥सूत्रम् 607 // अट्ठ अकिरिए त्यादि, क्रिया-अस्तीतिरूपा सकलपदार्थसार्थव्यापिनी सैवायथावस्तुविषयतया कुत्सिता अक्रिया नञः कुत्सार्थत्वात्तामक्रियां वदन्तीत्येवंशीलाः अक्रियावादिनो, यथावस्थितं हि वस्त्वनेकान्तात्मकं तन्नास्त्येकान्तात्मकमेव चास्तीति प्रतिपत्तिमन्त इत्यर्थो, नास्तिका इति भावः, एवंवादित्वाच्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादित्यक्रियावादिन एव ते इति, तत्रैक एवात्मादिरर्थ इत्येवं वदतीत्येकवादी, दीर्घत्वं च प्राकृतत्वादिति, उक्तं चैतन्मतानुसारिभिः- एक एव हि भूतात्मा, भूते भूते व्यवस्थितः / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्॥१॥इति,अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्नः। तदुक्तं-पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनाधिरोहति (शुक्ल्य जु० 31/2) यदेजति यन्नैजति यह्रे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत (ईशावास्य०५) इति, तथा नित्यज्ञानविवर्तोऽयं, क्षितितेजोजलादिकः / आत्मा तदात्मकश्चेति, सङ्गिरन्ते परे पुनः॥१॥इति, शब्दाद्वैतवादी तु सर्वं शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः, उक्तंच-अनादिनिधनं ब्रह्म, शब्दतत्त्वं यदक्षरम् / विवर्त्ततेऽर्थभावेन, प्रक्रिया जगतो यतः॥१॥ इति, अथवा सामान्यवादी सर्वमेवैकं प्रतिपद्यते, सामान्यस्यैकत्वादित्येवमनेकधैकवादी, अक्रियावादिता चास्य सद्भूतस्यापि तदन्यस्य नास्तीति प्रतिपादनाद्आत्माद्वैतपुरुषाद्वैतशब्दाद्वैतादीनां युक्तिभिरघटमानानामस्तित्वाभ्युपगमाच्च, एवमुत्तरत्रापीति // 753 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy