________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ नवममध्ययन नवस्थानम्, सूत्रम् 694-703 // 830 // चत्वम्, अवसर्पिण्यारम्भऋषभ धम्मसुक्कझाणट्ठा। दि8 कप्पग्गहणं गिलाणमरणट्ठया चेव // 1 // (ओघनि०७०६, पञ्चवस्तु 813) इति, तथा सेजायरे ति शेरते। यस्यां साधवः सा शय्या तया तरति भवसागरमिति शय्यातरो- वसतिदाता तस्य पिण्डो- भक्तादिः शय्यातरपिण्डः, सच। अशनादि 4 र्वस्त्रादि 4 शूच्यादि 4 श्चेति, तद्वहणे दोषास्त्वमी-तित्थंकरपडिकुट्ठो अन्नायं उग्गमोऽवि य न सुज्झे। अविमुत्ती पश्चाद्धागानि नक्षत्राणि, अलाघवता दुल्लहसेजा विउच्छेओ॥१॥(पञ्चा०१७/१८) इति, राज्ञः- चक्रवर्त्तिवासुदेवादेः पिण्डोराजपिण्डः, इदानीमुभयोरपि आनतादि विमानोच्चत्वम्, जिनयोः समानतानिगमनार्थमाह- जस्सील गाहा, यौ शीलसमाचारौ- स्वभावानुष्ठाने यस्य स यच्छीलसमाचारस्तावेव विमलवाहनोशीलसमाचारौ यस्य स तथेति ॥महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धान्नक्षत्रसूत्रं तीर्थान्तरम्, णवणक्खत्ताचंदस्स पच्छंभागापं० २०-अभिती समणो धणिट्ठा रेवति अस्सिणि मग्गसिर पूसो। हत्थो चित्ता यतहा पच्छंभागा धनदन्ताधा यामाः, शुक्रणव हवंति // 1 // सूत्रम् 694 // आणतपाणतआरणच्चुत्तेसुकप्पेसु विमाणा णव जोयणसयाई उद्धं उच्चत्तेण पं०॥सूत्रम् 695 // चतुरिन्द्रियविमलवाहणे णं कुलकरे णव धणुसताई उद्धं उच्चत्तेणं हुत्था // सूत्रम् 696 // भुजपरिसर्पाणां उसभेणं अरहा कोसलितेणं इमीसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं विईक्वंताहिं तित्थे पवत्तिते ॥सूत्रम् 697 // शिकादिः घणदंतलट्ठदंतगूढदंतसुद्धदंतदीवाणं दीवाणवणवजोयणसताई आयामविक्खंभेणं पण्णत्ता॥सूत्रम् 698 // धर्मशुक्लध्यानार्थम् / कल्पग्रहणं दृष्टं ग्लानार्थाय मरणार्थाय चैव // 1 // 0 तीर्थंकरप्रतिक्रुष्टोऽज्ञातत्वमुद्गमोऽपि च न शुद्ध्यति / अविमुक्तिरलाघवता दुर्लभा / शय्या व्युच्छेदश्च // 1 // ग्रहवीथयः, नोकषायाः, कुलकोट्यः, नवप्रदे // 830 //