SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 829 // चेलानि- वस्त्राणि यस्मिन् स तथा धर्मश्चारित्रम्, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तं-जह जलमवगाहतो / नवममध्ययन बहुचेलोऽवि सिरवेढियकडिल्लो। भन्नइ नरो अचेलो तह मुणओ संतचेलावि॥१॥ अतः- परिसुद्धजुन्नकुच्छियथोवानियअन्नभोगभोगेहि। नवस्थानम्, सूत्रम् 693 मुणओ मुच्छारहिया संतेहिं अचेलया होंति॥१॥ (विशेषाव० 2600-2599) (अनियतैरन्यभोगेच सति भोग्यरित्यर्थः) न च श्रेणिकवस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धेः शरीराहारादिवदिति, न हि शरीराङ्कादिसंसक्तिर्न भवति चरित्रादि रागो वा नोत्पद्यते, उक्तं च-अह कुणसि थुल्लवत्थाइएसु मुच्छ धुवं सरीरेऽवि। अक्केजदुल्लभतरे काहिसि मुच्छं विसेसेणं // 1 // (विशेषाव० 2564) इति (अक्रयणीय इत्यर्थः)अध्यात्मशुद्ध्यभावेऽचेलकत्वमपिन चारित्राय, यथाक्तं-अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं / अविणिग्गहियप्पाणो कम्ममलमणंतमजंति // 1 // (विशेषाव० 2566) इति, जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतद्, यतोऽभ्यधायि-न परोवएसविसया न य छउमत्था परोवएसपि / दिति न य सीसवग्गं दिक्खंति जिणा जहा सव्वे ॥१॥तह सेसेहिं य सव्वं कज्जं जइ तेहिँ सव्वसाहम्म। एवं च कओ तित्थं? न चेदचेलत्ति को गाहो? // 2 // (विशेषाव० 2588-2 89) अपि च- उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वाच्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेद्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततृणपरिहारादिहेतुत्वाद्, उक्तं च- तणगहणानलसेवानिवारणा यथा जलमवगाहयन बहुचेलोऽपि शिरोवेष्टितकटीवस्त्रः / नरोऽचेलो भण्यते तथा मुनयः सच्चेला अपि॥१॥ श्वेतजीर्णकुथितस्तोकानियतान्यभोगभोगैः। मूर्छारहिता मुनयः सत्स्वपि अचेलका भवन्ति॥१॥ 0 स्थूलवस्त्रादिषु मूर्छामथ करोषि ध्रुवं शरीरेऽपि / अक्रेयदुर्लभतरे विशेषेण मूछों करिष्यसि // 1 // 02 अपरिग्रहा अपि परकीयेषु मूर्छाकषायदोषैः / अविनिगृहीतात्मानोऽनन्तं कर्ममलमर्जयन्ति॥१॥७ जिनाः सर्वे न परोपदेशवशगा न च छद्मस्थाः परस्योपदेशमपि नच ददति न च शिष्यवर्गं दीक्षयन्ति यथा // 1 // तथा शेषैश्च सर्वं कार्यं यदि तैः सर्वसाधर्म्यम्। एवं च कुतस्तीर्थं? न चेदचेल इति को ग्राहः (आग्रहः)॥ 2 // 02 तृणग्रहणानलसेवानिवारणाय -
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy