________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 831 // सुक्कस्स णं महागहस्स णव वीहीओ पं० तं० हयवीही गतवीही णागवीही वसहवीही गोवीही उरगवीही अयवीही मितवीही वेसाणरवीही। सूत्रम् 699 // नवविधे नोकसायवेयणिज्ने कम्मे पं० तं०- इत्थिवेते पुरिसवेते णपुंसगवते हासे रती अरइ भये सोगे दुगुंछ ।सूत्रम् 700 // ___ चउरिंदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता, भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं नवजाइकुलकोडिजोणिपमुहसयसहस्सा पण्णत्ता // सूत्रम् 701 / / जीवाणंणवट्ठाणनिवत्तिते पोग्गले पावकम्मत्ताते चिणिंसुवा 3 पुढविकाइयनिवत्तिते जाव पंचिंदितनिवत्तिते, एवं चिणउवचिण जाव णिजरा चेव / / सूत्रम् 702 // ___णव पएसिताखंधा अणंता पण्णत्ता नवपएसोगाढा पोग्गला अणंता पण्णत्ता जाव णवगुणलुक्खा पोग्गला अणंता पण्णत्ता॥ सूत्रम् 703 // नवमं ठाणं नवमज्झयणं समत्तं // कण्ठ्यं, च नवरं पच्छंभाग त्ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्धागानि चन्द्रोऽतिक्रम्य यानि भुङ्क्ते, पृष्ठं दत्त्वेत्यर्थः। अभिई गाहा, अस्सीइत्ति अश्विनी मतान्तरं पुनरेवं-अस्सिणीभरणी समणो अणुराहधणिठुरेवईपूसो। मियसिरहत्थो चित्ता पच्छिमजोगा / भुजपरिसर्पाणां मुणेयव्वा॥१॥इति नक्षत्रविमानव्यतिकर उक्त इति विमानविशेषव्यतिकरसूत्रं व्यक्तम् / अनन्तरं विमानानामुच्चत्वमुक्तमिति | शिकादिः कुलकरविशेषस्योच्चत्वसूत्रं कुलकरसम्बन्धादृषभकुलकरसूत्रम्, ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्रविशेषप्रमाणसूत्रंच, सुगमानि चैतानि, नवरं घनदन्तादयः सप्तमा अन्तरद्वीपाः। नवयोजनशतानीत्युक्तमिति समधरणीतलादुपरिष्ठान्नवयोजन 0 अश्विनी भरणी श्रवणमनुराधा धनिष्ठा रेवती पुष्यो। मृगशिरो हस्तश्चित्रा पश्चिमयोगानि ज्ञातव्यानि // 1 // नवममध्ययन नवस्थानम्, सूत्रम् 694-703 पश्चाद्भागानि नक्षत्राणि, आनतादिविमानोचत्वम्, विमलवाहनोबत्वम्, अवसर्पिण्यारम्भऋषभतीर्थान्तरम्, धनदन्ताद्यायामाः,शुक्रग्रहवीथय:, नोकषायाः, चतुरिन्द्रिय कुलकोट्यः, नवप्रदे // 831 //