SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-२ // 832 // नवममध्ययन नवस्थानम्, सूत्रम् 694-703 पश्चाद्धागानि नक्षत्राणि, आनतादिविमानोचत्वम्, चत्वम्, अवसर्पिण्यारम्भ शताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह- सुक्कस्से त्यादि, शुक्रस्य महाग्रहस्य नव वीथय:-क्षेत्रभागाः प्रायस्त्रिभि-8 स्त्रिभिर्नक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहारविशेषार्थम्, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा नागवीथी चैरावणपदमिति, एतासां च लक्षणं भद्रबाहुप्रसिद्धाभिरार्याभिः क्रमेण लिख्यते- भरणी स्वात्याग्नेयं 3 नागाख्या 1 वीथिरुत्तरे मार्गे। रोहिण्यादि 3 रिभाख्या 2 चादित्यादिः 3 सुरगजाख्या 3 // 1 // (आग्नेयं- कृत्तिका, आदित्यं पुनर्वसुरिति) वृषभाख्या 4 पैत्र्यादिः 3 श्रवणादि 3 मध्यमे जरद्वाख्याः 5 / प्रोष्ठपदादि 4 चतुष्के गोवीथि 6 स्तासु ख्या साठपवाद: चतुष्क गावाय ५स्ता विमलवाहनोमध्यफलम् // 2 // (पैत्र्यं- मघा मध्यमे इति-मार्गे प्रोष्ठपदा- पूर्वभद्रपदा) अजवीथी 7 हस्तादि 4 मंगवीथी 8 वैन्द्रदेवतादि स्यात्। दक्षिणमार्गे वैश्वानाषाढद्वयं ब्राम्यम् / / 3 / / (इन्द्रदेवता-ज्येष्ठा ब्राम्यामभिजिदिति) एतासु भृगुर्विचरति नागगजैरावतीषु। ऋषभवीथिषु चेत् / बहु वर्षेत् पर्जन्यः सुलभौषधयोऽर्थवृद्धिश्च // 4 // पशुसंज्ञासु च 3 मध्यमसस्यफलादिर्यदा चरेद् भृगुजः। अजमृगवैश्वानरवीथिष्वर्थभयादितो लोकः॥५॥ इति / वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणोभवन्तीति द्रव्यादिसामग्र्या कर्मणामुदयादिसद्भावादितिसम्बन्धात् प्रस्तुताध्ययनावतारि कर्मस्वरूपमाह- नवविहे चतुरिन्द्रियत्यादि, इह नोशब्दः साहचर्यार्थः कषायै:-क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषां प्राधान्यं किन्तु यैरनन्तानुबन्ध्या भुजपरिसर्माणां कुलकोट्यः, दिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति, बुधग्रहवदन्यसंसर्गमनुवर्त्तन्ते, एवं च नोकषायतया वेद्यते / शिकादिः यत्कर्म तन्नोकषायवेदनीयमिति, तत्र यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदयेन मधुराभिलाषवत् स फुम्फुकाग्निसमानः स्त्रीवेदो यदुदयेन पुंसः स्त्रियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स दावाग्निज्वालासमानः पुंवेदो, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदये मज्जिताभिलाषवत् स महानगरदाहाग्निसमानो नपुंसकवेद इति, यदुदयेन तीर्थान्तरम, धनदन्ताद्यायामाः,शक्रग्रहवीथय:, नोकषायाः, नवप्रदे // 832 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy