________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 775 // अष्टममध्ययन अष्टस्थानम्, सुत्रम 635-644 जम्व्वापचत्वादि. तिमिसगुहायुचत्वम्, जम्बूपूर्व-पश्चिमसीतासीतोदोत्तरदक्षिणविजयतद्राजधान्यः, उत्कृष्टपदजिनादय:, दीर्घवैताब्यतिमिसादिगुहाप्रभृतयः, मेरुचूलामध्यविष्कम्मः, अट्ठ कप्पा तिरितमिस्सोववन्नगापं० तं०-सोहम्मे जाव सहस्सारे 3, एतेसुणमट्ठसुकप्पेसु अट्टइंदापं० तं०-सक्के जाव सहस्सारे 4, एतेसि णं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा पं० तं०- पालते पुप्फते सोमणसे सिरिवच्छे णंदावत्ते कामकमे पीतिमणे विमले ५॥सूत्रम् 644 // जंबू ण मित्यादि, जम्बूः- वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेति तस्या नाम, सा चोत्तरकुरूणांपूर्वार्द्धशीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य द्वादशयोजनमध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनुःशतविस्तीर्णपद्मवरवेदिकापरिक्षिप्तस्य द्विगव्यूतोच्छ्रितसच्छत्रतोरणचतुरस्य पीठस्य मध्यभागव्यवस्थितायां चतुर्योजनोच्छ्रितायामष्टयोजनायामविष्कम्भायां मणिपीठिकायां प्रतिष्ठिता द्वादशवेदिकागुप्ताः, अट्ठ जोयणाइ मित्यादि अष्ट योजनान्यूोच्चत्वेन बहुमध्यदेशभागे- शाखाविस्तारदेशे अष्ट योजनानि विष्कम्भेण सातिरेकाणि- अतिरेकयुक्तान्युद्वेधगव्यूतिद्वयेनाधिकानीति भावः सर्वाग्रेण-सर्व्वपरिमाणेनेति,तस्याश्चचतम्रः पूर्वादिदिक्षुशाखास्तत्र पूर्वशाखायां भवणं कोसपमाणं सयणिज्जंतत्थऽणाढियसुरस्स। तिसु पासाया / सालेसु तेसु सीहासणा रम्मा // 1 // ते पासाया कोसंसमूसिया कोसमद्धविच्छिन्ना। विडिमोवरि जिणभवणं कोसद्ध होइ विच्छिन्नं / / 2 // देसूणकोसमुच्चं जंबू अट्ठस्सएण जंबूणं। परिवारिया विरायइ तत्तो अद्धप्पमाणाहिं॥३॥ (बृहत्क० 288-90) तथा त्रिभिर्योजनशतप्रमाणैर्वनैः संपरिक्षिप्ता-जंबूओ पन्नासं दिसि विदिसिं गंतु पढम वणसंडं। चउरो दिसासु भवणा विदिसासु य होंति पासाया॥ Oभवनं क्रोशप्रमाणं शयनीयं तत्रानादृतसुरस्य / त्रिषु शालेषु प्रासादास्तेषु सिंहासनानि रम्याणि // 1|| ते प्रासादाः क्रोशसमुच्छ्रिता अर्धक्रोशविस्तीर्णा / विडिमोपरि जिनभवनं क्रोशार्द्धविस्तीर्णं भवति / / 2 / / देशोनक्रोशोच्च जम्बूनामष्टशतेन / परिवृता जम्बूर्विराजते ततोऽर्धप्रमाणाभिः॥३॥७जम्बूतः पञ्चाशद्दिक्षु विदिक्षु गत्वा - धातकी वृक्षोश्चत्वादि, दिग्हस्तिकूटानि, जगत्या उच्चत्वम् महाहिमवद्-रुक्मिरुचकादि-कूटानि, दिमार्यः, तिम्मिश्रोत्पन्नकल्पतदिन्द्रपारिवानिकविमानानि // 775 //