________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 774 // हरिकंता हरिवासे वेरुलिते चेव कूडा उ॥१॥३जंबूमंदरउत्तरेणंरुप्पिंमि वासहरपव्वते अट्ठ कूडा पं० २०-सिद्धे य रुप्पी रम्मग नरकंता बुद्धि रुप्पकूडे या। हिरण्णवते मणिकंचणे तरुप्पिंमि कूडा उ॥१॥४जंबूमंदरपुरच्छिमेणं रुयगवरे पव्वते अट्ठ कूडा पं० तं०- रिढे तवणिज कंचण रयत दिसासोत्थिते पलंबे य।अंजण अंजणपुलते रुयगस्स पुरच्छिमे कूडा॥१॥१तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्डियातो जाव पलिओवमट्टितीतातो परिवसंति तं०- णंदुत्तरा य णंदा, आणंदा णंदिवद्धणा। विजया य वेजयंती, जयंती अपराजिया॥१॥२ जंबूमंदरदाहिणेणं रुतगवरे पव्वते अट्ठ कूडा पं० तं०- कणते कंचणे पउमे नलिणे ससि दिवायरेचेव / वेसमणे वेरुलितेरुयगस्स उदाहिणे कूडा॥१॥३तत्थणं अट्ठदिसाकुमारिमहत्तरियातो महिड्डियातोजाव पलिओवमट्टितीतातोपरिवसंतितं०-समाहारा सुप्पतिण्णा, सुप्पबुद्धा जसोहरा। लच्छिवती सेसवती, चित्तगुत्ता वसुंधरा ॥१॥४जंबूमंदरपञ्च० रुयगवरे पव्वते अट्ठ कूडा पं० तं०- सोत्थिते त अमोहे य, हिमवं मंदरे तहा / रुअगेरुतगुत्तमे चंदे, अट्ठमेत सुदंसणे॥१॥५ तत्थ णमट्ठ दिसाकुमारिमहत्तरियाओ महिड्डियातो जाव पलिओवमट्टितीतातो परिवसंति तं०- इलादेवी सुरादेवी, पुढवी पउमावती। एगनासा णवमिता, सीता भद्दा त अट्ठमा॥१॥६जंबूमंदरउत्तररुअगवरे पव्वते अट्ठकूडा पं० तं०- रयणे रयणुच्चते ता, सव्वरयण रयणसंचते चेव / विजये य विजयंते जयंते अपराजिते॥१॥७तत्थणं अट्ठ दिसाकुमारिमहत्तरियातो महड्डिताओजावपलिओवमट्टितीताओ परिवसंति तं०- अलंबुसा मितकेसी पोंडरि गीतवारुणी। आसा यसव्वगाचेव, सिरी हिरीचेव उत्तरतो॥१॥८ अट्ठ अहेलोगवत्थव्वातो दिसाकुमारिमहत्तरितातोपं० २०-भोगंकरा भोगवती, सुभोगा भोगमालिणी। सुवच्छा वच्छमित्ताय, वारिसेणा बलाहगा॥१॥१अट्ठ उडलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातोपं० तं०- मेघंकरा मेघवती, सुमेघा मेघमालिणी। तोयधारा विचित्ता य, पुष्फमाला अणिंदिता॥१॥२॥सूत्रम् 643 // अहममध्ययन अष्टस्थानम, सूत्रम् 635-644 जम्ब्याधुचत्वादि, तिमिसगुहापुचत्वम्, जम्बूपूर्व-पक्षिमसीतासीतोदोत्तरदक्षिणविजयतद्वाजधान्यः, उत्कृष्टपदजिनादयः, दीर्घवेताम्यतिमिखादिगुहाप्रभृतयः, मेरुचूलामध्यविष्कम्भः, धातकीवृक्षोचत्वादि, दिग्हस्तिकटानि, जगत्या उच्चत्वम् महाहिमवद्-रुक्मिरुचकादि-कूटानि, दिमार्य: तिग्मिनोत्पन्नकल्पतदिनापारिवानिकविमानानि // 774 //