________________ श्रीअभय० वृत्तियुतम् भाग-२ // 671 // भावानां व्यादिसंयोगतः सम्भवासम्भवानपेक्षया षड्रिंशतिभङ्गरूपः, तत्र द्विकसंयोगेदश त्रिकसंयोगेऽपि दशैव चतुष्कसंयोगे षष्ठमध्ययन पञ्च पञ्चकसंयोगे त्वेक एवेति, सर्वेऽपि षड्विंशतिरिति, इह चाविरुद्धाः पञ्चदश सान्निपातिकभेदा इष्यन्ते, ते चैवं भवन्ति षट्स्थानम्, सूत्रम् उदइयखओवसमिए परिणामिक्केक्क गइचउक्केवि। खयजोगेणवि चउरो तयभावे उवसमेणंपि॥१॥ उवसमसेढी एक्को केवलिणोवि या 536-537 तहेव सिद्धस्स। अविरुद्धसन्निवाइय भेया एमेव पनरस // 2 // इति, औदयिकक्षायोपशमिकपारिणामिकनिष्पन्नः सान्निपातिक जातीनां निधत्ताधाएकैको गतिचतुष्केऽपि, तद्यथा- औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति, इत्थं यूंषि, तिर्यग्नरामरेष्वपि योजनीयमिति चत्वारो भेदाः, तथा क्षययोगेनापि चत्वार एव तास्वेव गतिषु, अभिलापस्तु औदयिको औदयिकानारकत्वं क्षायोपशमिक इन्द्रियाणि क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवं तिर्यगादिष्वपि वाच्यम्, सन्ति दिभावाः (संक्षेप्याचैतेष्वपि क्षायिकसम्यग्दृष्टयोऽधिकृतभङ्गान्यथानुपपत्तेरिति भावनीयमिति, तयभावे त्ति क्षायिकाभावे चशब्दाच्छेषत्रयभावे चौपशमिकेनापि चत्वार एव, उपशममात्रस्य गतिचतुष्टयेऽपि भावादिति, अभिलापस्तथैव, नवरं सम्यक्त्वस्थाने उपशान्त बन्धः, भावकषायत्वमिति वक्तव्यमेते चाष्टौभङ्गाः, प्राक्तनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भङ्गस्तस्या मनुष्येष्वेव रूपभेदाः) भावाद्, अभिलापः पूर्ववद्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव औदयिको मानुषत्वं क्षायिकः सम्यक्त्वंपारिणामिको जीवत्वम्, तथैव सिद्धस्यैक एव, क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवमेतैस्त्रिभिर्भङ्गैः सहिताः प्रागुक्ताः 0 औदयिकः क्षायोपशमिकः परिणामिकः एकैको गतिचतुष्केऽपि / क्षायिकयोगेनापि चत्वारस्तदभावे औपशमिकेनापि // 1 // उपशमश्रेण्यामेकः केवलिनोऽपि 8 // 671 // च तथैव सिद्धस्य / अविरुद्धसांनिपातिकभेदा एवमेते पञ्चदश // 2 // 0 पूर्वमुपशान्तक्रोध इत्यादिनिर्देशादेवमाहुः पूज्याः, सूत्रानुकरणार्थं चैवमुभयत्रापि निर्देशः, शान्ते च क्रोधादौ अनन्तानुबन्धिनि स्यादेव सम्यक्त्वम्। 0 केवलज्ञानादेरुपलक्षणम् / संक्षेप्यायु षट्कस्व