________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ ||672 // द्वादश अविरुद्धसान्निपातिकभेदाः पञ्चदश भवन्तीति, अपिच-उवसमिए 2 खइएऽविय 9 खयउवसम 18 उदय 21 पारिणामे षष्ठमध्ययनं य 3 / दो नव अट्ठारसगं इगवीसा तिन्नि भेएणं // 1 // सम्म 1 चरिते 2 पढमे दंसण 1 नाणे य 2 दाण 3 लाभे य 4 / उवभोग 5 भोग 6 षट्स्थानम्, सूत्रम् वीरिय 7 सम्म 8 चरित्ते य 9 तह बीए 2 // 2 // चउनाण 4 ऽन्नाणतियं 3 दंसणतिय 3 पंच दाणलद्धीओ 5 / सम्मत्तं 1 चारित्तं च 1 संजमासंजमे 1 तइए॥ 3 // चउगइ 4 चउक्कसाया 4 लिंगतियं 3 लेस छक्क 6 अन्नाणं 1 | मिच्छत्त 1 मसिद्धत्तं 1 असंजमे 1 तह | उच्चारादि प्रतिक्रमणाचउत्थे उ 4 // 4 // पंचमगम्मि य भावे जीव 1 अभव्वत्त 2 भव्यता 3 चेव / पंचण्हवि भावाणं भेया एमेव तेवन्ना // 1 // इति अनन्तरं / दीनि, भावा उक्तास्तेषु चाप्रशस्तेषु यद्वृत्तं यच्च प्रशस्तेषु न वृत्तं विपरीतश्रद्धानप्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति कृत्तिका ऽऽश्लेषाप्रतिक्रमणमाह तारकाः , छविहे पडिक्कमणे पं० तं०- उच्चारपडिक्कमणे पासवणपडिक्कमणे इत्तरिते आवकहिते जंकिंचिमिच्छा सोमणंतिते॥सूत्रम् 538 // पुद्गलकत्तिताणक्खत्ते छतारे पण्णत्ते, असिलेसाणक्खत्ते छत्तारे पं०॥ सूत्रम् 539 / / चयनादि, षट्प्रदेजीवाणं छट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसुवा 3, तं०-पुढविकाइयनिवत्तिते जाव तसकायणिवत्तिते, एवं चिण शिकादि उवचिण बंधउदीरवेय तह निजरा चेव 4 / छप्पतेसिया णंखंधा अणंता पण्णत्ता, छप्पतेसोगाढापोग्गला अणंता पण्णत्ता, छसमय // 672 // औपशमिकः क्षायिकोऽपि च क्षायोपशमिक औदयिकः पारिणामिकः ।द्विनवाष्टादशैकविंशतित्रिभेदेन ॥१॥सम्यक्त्वचारित्रे प्रथमे दर्शनज्ञानदानलाभोपभोगभोग-8 वीर्यसम्यक्त्वचारित्राणि द्वितीये / / 2 / / ज्ञानचतुष्कमज्ञानत्रिकं दर्शनत्रिकं पञ्च दानाद्या लब्धयः। सम्यक्त्वं चारित्रं च संयमासंयमस्तथा तृतीये / / 3 / / गतिचतुष्कं कषायचतुष्कं लिङ्गत्रिक लेश्याषट्कमज्ञानम्। मिथ्यात्वमसिद्धत्वमसंयमस्तथा चतुर्थे तु // 4 // पञ्चमे भावे जीवत्वमभव्यत्वम् भव्यत्वम्। पञ्चानामपि भावानां भेदा एवमेव त्रिपञ्चाशत् // 5 //