________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 673 // ट्ठितीता पोग्गला अणंता, छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अणंता पण्णत्ता / / सूत्रम् ५४०॥छट्ठाणं छ?मज्झयणं समत्तं // छविहे पडिक्कमणे इत्यादि, प्रतिक्रमणं-द्वितीयप्रायश्चित्तभेदलक्षणं मिथ्यादुष्कृतकरणमिति भावः। तत्रोच्चारोत्सर्ग विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणम्, एवं प्रश्रवणविषयमपीति, उक्तं च- उच्चारं पासवणं भूमीए वोसिरित्तु उवउत्तो। ओसरिऊणं तत्तो इरियावहियं पडिक्कमइ॥१॥ वोसिरइ मत्तगे जइ तो न पडिक्कमइ य मत्तगं जो उ। साहू परिठ्ठवेई नियमेण पडिक्कमइ सो उ॥२॥ इति इत्तरियं ति इत्वरं-स्वल्पकालिकं दैवसिकरात्रिकादि, आवकहिय न्ति यावत्कथिकं- यावज्जीविकं महाव्रतभक्तपरिज्ञादिरूपम्, प्रतिक्रमणत्वं चास्य विनिवृत्तिलक्षणान्वर्थयोगादिति, जंकिंचिमिच्छ त्ति खेलसिंघानाविधिनिसर्गाभोगानाभोगसहसाकाराद्यसंयमस्वरूपं यत्किञ्चिन्मिथ्या-असम्यक्तद्विषयं मिथ्येदमित्येवंप्रतिपत्तिपूर्वकं मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, उक्तंच-सजमजोगे अब्भुट्ठियस्स जं किंचि वितहमायरियं / मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं // 1 // (आव०नि० 682) इति तथा-खेलं सिंघाणं वा अप्पडिलेहापमजिउं तहय। वोसरिय पडिक्कमई तंपिय मिच्छुक्कड देइ॥२॥ इत्यादि, तथा सोमणंतिए त्ति 'स्वापनान्तिकं' स्वपनस्य- सुप्तिक्रियाया अन्ते- अवसाने भवं स्वापनान्तिकम्, सुप्तोत्थिता हि ईयाँ प्रतिक्रामन्ति साधव इति, अथवा स्वप्नो-निद्रावशविकल्पस्तस्यान्तो-विभागः स्वप्नान्तस्तत्र भवं 0 उपयुक्तो भूमौ उच्चारं प्रश्रवणं व्युत्सृज्य। अपसृत्येर्यापथिको प्रतिक्रामयेत्ततः॥१॥ मात्रके यदि व्युत्सृजति तदा न प्रतिक्राम्यति यस्तु / साधुर्मात्रकं परिष्ठापयति स तु नियमात् प्रतिक्राम्यति॥ 2 // 0 संयमयोगेष्वभ्युत्थितेनापि यत् किंचिद्वितथमाचरितम् / एतन्मिथ्येति ज्ञात्वा मिथ्येति कर्त्तव्यम् // 1 // 0 श्लेष्माणं संघानं चाप्रतिलिख्याप्रमृज्य तथा च / व्युत्सृज्य प्रतिक्राम्यति तस्यापि मिथ्यादुष्कृतं ददाति // 2 // षष्ठमध्ययनं षट्स्थानम्, सूत्रम् 538-540 उच्चारादिप्रतिक्रमणादीनि, कृत्तिकाऽऽश्लेषातारकाः, पुद्गलचयनादि, षट्प्रदेशिकादि 2 18 // 673 //