SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 674 // स्वाप्नान्तिकम्, स्वप्नविशेषे हि प्रतिक्रमणं कुर्वन्ति साधवः। यदाह-गमणागमण विहारे सुत्ते वा सुमिणदसणे राओ।नावानइसंतारे / षष्ठमध्ययन इरियावहियापडिक्कमणं॥१॥ (आव०नि०१५४७) यतः-'आउलमाउलाए सोवणवत्तियाए' इत्यादि प्रतिक्रमणसूत्रम्, तथा षट्स्थानम्, सूत्रम् स्वप्नकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणरूपया कायोत्सर्गलक्षणप्रतिक्रमणमेवमुक्तं- पाणिवहमुसावाए अदत्तमेहुण |538-540 परिग्गहे चेव। सयमेगं तु अणूणं उसासाणं हवेज्जाहि॥१॥ (आव०नि०१५५२) इति, अनन्तरं प्रतिक्रमणमुक्तम्, तच्चावश्यक- उच्चारादि प्रतिक्रमणामप्युच्यते, आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेषसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवद दीनि, वसेयानीति। कृत्तिकाऽऽश्लेषा तारकाः, ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये चयनादि, तृतीया) षट्स्थानाख्यं षष्ठमध्ययनं समाप्तमिति // ग्रन्थागू 765 // षट्प्रदेशिकादि // 674 // 0 गमनागमनयोर्विहारे स्वप्ने वा स्वप्नदर्शने रात्रौ / नौनदीसंतारे ईर्यापथिकीप्रतिक्रमणम् // 1 // ॐ प्राणिवधे मृषावादेऽदत्ते मैथुने परिग्रहे चैव। उच्छ्रासानामेकं शतमनूनं भवेत्॥१॥
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy