________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् पश्चममध्ययन पतास्थानम्, प्रथमोद्देशकः भाग-२ // 528 // गो- हिंसा कायमनोवागजितागतश्चेति, तथाऽन्यानित्र यावदृश्यहा संशब्दितानि नामतः, बुइयाई ति व्यक्तवाचोक्तानि स्वरूपतः प्रशस्तानि प्रशंसितानि श्लाषितानि 'शंसु स्तुता'विति वचनाद् अभ्यनुज्ञातानि-कर्त्तव्यतया अनुमतानि भवन्तीति, अयंचसूत्रोत्क्षेपः प्रतिसूत्रं वैयावृत्यसूत्रं यावद्दृश्य इति, तत्र क्षान्त्यादयः सूत्रम् क्रोधलोभमायामाननिग्रहास्तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि पञ्च, सद्भ्यो हितं सत्यं-अनलीकम्, 396-390 दुराख्यात-स्वातच्चतुर्विधम्, यतोऽवाचि-अविसंवादनयोगः कायमनोवागजिह्मता चैव / सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र // 1 // (प्रशम० ख्यातादिभिर्दुर्ग१७४) इति, तथा संयमनं संयमो-हिंसादिनिवृत्तिः, स च सप्तदशविधः, तदुक्तं-पुढविदगअगणिमारुय वणप्फइ बितिचउ मसुगमे,क्षान्त्या दिसत्यादिपणिदि अज्जीवे। पेहोपेहपमज्जणपरिट्ठवणमणोवईकाए॥१॥(दशवै०नि०४६) अथवा-पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। उत्क्षिप्तचरत्वा दि-अज्ञातदण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१॥ (प्रशम० 172) इति, तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायि-रसरुधिरमांसमेदोऽस्थि-2 चरत्वादि उपनिहितादिमज्जशुक्राण्यनेन तप्यन्ते। कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम् // 1 // (सान्वर्थमित्यर्थः) तच्च द्वादशधा, यथाऽऽह आचाम्लादि अरसाहारादिअणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ॥१॥ पायच्छित्तं विणओ वेयावच्चं तहेवल अरसजीवित्वा दिस्थानातिसज्झाओ। झाणं उस्सग्गोऽविय अभिंतरओ तवो होइ॥२॥ (दशवै०नि०४७-४८) इति चियाए त्ति त्यजनं त्यागः-संविग्नैक दानादिदण्डाय तिकादीनि 50 सम्भोगिकानां भक्तादिदानमित्यर्थो,गाथे चात्र-तो कयपच्चक्खाणो आयरियगिलाणबालवुड्डाणं। देजाऽसणाइ संते लाभे कय अभ्यनुज्ञातानि, वीरियायारो॥१॥ संविग्गअन्नसंभोइयाण देसिज्ज सङ्घाकुलाणि / अतरंतो वा संभोइयाण देसे जहसमाही॥२॥ (पञ्च० 537-38, 0पृथ्वीदकाग्निमारुतवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाजीवेषु / प्रेक्षोत्प्रेक्षप्रमार्जनपरिष्ठापनमनोवाक्कायेषु // 1 // 0 अनशनमवमौदर्य वृत्तिसंक्षेपो रसत्यागः। कायक्लेशः संलीनतेति बाह्यं तपो भवति // 1 // प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायो ध्यानमुत्सर्गोऽपि चाभ्यन्तरं तपो भवति // 2 // 0 ततः कृतप्रत्याख्यान: आचार्य-8 ग्लानबालवृद्धानाम् / सति लाभेऽशनादि दद्यात् कृतवीर्याचारः॥१॥ (कयपच्चक्खाणोऽविय आव०) संविग्नान्यसंभोगिकानां श्राद्धकुलानि दर्शयेत् / सांभोगिकानामप्यशक्तो यथासमाधि देशयेत् // 2 // अग्लान्या दशविधेन वैयावृत्त्येन महानिर्जरा // 528 //