________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 914 // दशममध्ययन दशस्थानम्, सूत्रम् 760 ग्रामादिधर्माः सूत्रम् 761-762 ग्रामादिस्थविराः, आत्मजादिपुत्राः पूजा-पुष्पादिपूजनं मे स्यादिति पूजाशंसाप्रयोगः 9, सत्कार:- प्रवरवस्त्रादिभिः पूजनं तन्मे स्यादिति सत्काराशंसाप्रयोग 10 // उक्तलक्षणादप्याशंसाप्रयोगात् केचिद्धर्ममाचरन्तीति धर्मं सामान्येन निरूपयन्नाह दसविधे धम्मे पं० तं०- गामधम्मे 1 नगरधम्मे 2 रट्ठधम्मे 3 पासंडधम्मे 4 कुलधम्मे 5 गणधम्मे 6 संघधम्मे 7 सुयधम्मे 8 चरित्तधम्मे 9 अत्थिकायधम्मे १०॥सूत्रम् 760 // दसे त्यादि, ग्रामा- जनपदाश्रयास्तेषां तेषु वा धर्म:- समाचारो व्यवस्थेति ग्रामधर्मः, स च प्रतिग्रामं भिन्न इति, अथवा ग्राम- इन्द्रियग्रामो रूढेस्तद्धर्मो-विषयाभिलाषः 1 / नगरधर्मो-नगराचारः, सोऽपि प्रतिनगरं प्रायो भिन्न एव 2, राष्ट्रधर्मोदेशाचारः 3, पाखण्डधर्म:- पाखण्डिनामाचारः 4, कुलधर्म- उग्रादिकुलाचारोऽथवा कुलं चान्द्रादिकमार्हतानां गच्छसमूहात्मकं तस्य धर्म:-सामाचारी 5, गणधर्मो-मल्लादिगणव्यवस्था जैनानांवा कुलसमुदायोगणः-कोटिकादिस्तद्धर्मस्तत्सामाचारी 6, सङ्घधर्मो-गोष्ठीसमाचार आर्हतानांवा गणसमुदायरूपश्चतुर्वर्णो वा सङ्घस्तद्धर्मस्तत्समाचारः 7, श्रुतमेवआचारादिकं दुर्गतिप्रपतज्जीवधारणाद् धर्मः श्रुतधर्मः 8 / चयरिक्तीकरणाच्चारित्रं तदेव धर्मश्चारित्रधर्मः 9 / अस्तयःप्रदेशास्तेषां कायो-राशिरस्तिकायः स एव धर्मो-गतिपर्याये जीवपुद्गलयोद्धरणादित्यस्तिकायधर्मः१०॥अयं च ग्रामधर्मादिर्धर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयति दस थेरा पं० तं०- गामथेरा 1 नगरथेरा 2 रट्टथेरा 3 पसत्थारथेरा 4 कुलथेरा 5 गणथेरा 6 संघथेरा 7 जातिथेरा 8 सुअथेरा 9 परितायथेरा १०॥सूत्रम् 761 // दस पुत्ता पं० तं०- अत्तते 1 खेत्तते 2 दिन्नते 3 विण्णते 4 उरसे 5 मोहरे 6 सोंडीरे 7 संबुद्धे 8 उवयातिते ९धम्मंतेवासी 10