________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 845 // ध्यायाः, वधवध नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावदार्त्तवं दिनत्रयं स्त्रीजन्मनि दशममध्ययनं दिनाष्टकं पुरुषजन्मनि दिनसप्तकमस्थीनि तुजीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्या दशस्थानम्, सूत्रम् यिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा 714-715 अशुचीनि-अमेध्यानि मूत्रपुरीषाणि तेषां सामन्तं-समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य अन्तरीक्षौ| सोणियमुत्तपुरीसे घाणालोयं परिहरेज्जाइति श्मशानसामन्तं- शबस्थानसमीपम्, चन्द्रस्य-चन्द्रविमानस्योपरागो- राहुविमान दारिकास्वातेजसोपरञ्जनंचन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदंकालमानं- यदिचन्द्रः सूर्योवा ग्रहणे सति सग्रहोऽन्यथा पञ्चेन्द्रियावा निमज्जति तदा ग्रहणकालं तद्रात्रिशेषं तदहोरात्रशेषं च ततः परमहोरात्रं च वर्जयन्ति, आह च-चंदिमसूरुवरागे निग्घाए | संयमासंयमाः गुंजिए अहोरत्तं (आव०नि० 1351) इति आचरितं तु यदि तत्रैव रात्रौ दिने वा मुक्तस्तदा चन्द्रग्रहणे तस्या एव रात्रेः शेषं परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहत्यानन्तरं रात्रिमपि परिहरन्तीति, आह च-आइन्नं दिणमुक्के सोच्चिय दिवसो व राई या W(आव०नि० 1357) इति चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वं तु सदपि न विवक्षितम्, आन्तरीक्षत्वेनोक्तेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानांशाश्वतत्वेन विलक्षणत्वादिति, पडणे'त्तिल पतनं- मरणं राजामात्यसेनापतिग्रामभोगिकादीनाम्, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्यायं वर्जयन्ति निर्भयश्रवणानन्तरमप्यहोरात्रं वर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्ते बहुस्वजने वा // 845 // शय्यातरे वा पुरुषान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहाँ लोको मा ®शोणितमूत्रपुरीषेषु घ्राणालोकौ परिहरेत्। ॐ चन्द्रसूर्योपरागे निर्घात गुञ्जितेऽहोरात्रम्। 0 आचीर्णं दिनमुक्ते स एव दिवसः रात्रिर्वा /