SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 744 // शङ्कय इति- एभिरहं दोषकारितया आशङ्कत्ये- सम्भाव्ये इति, उक्तं हि-निच्चं संकियभीओ गम्मो सव्वस्स खलियचारित्तो। अष्टममध्ययन साहुजणस्स अवमओ मओऽविपुण दुग्गइंजाइ॥१॥ (उपन्माला 226) अनेनानालोचकस्यायं लोको गर्हितो भवतीति दर्शितम्, अष्टस्थानम्, सूत्रम् 597 से णं तस्से त्यादिना पाठान्तरेण मायी णं मायं कट्ट इत्यादिना वा उपपातो गर्हितो भवतीति दर्श्यते, कालमासे त्ति मरणमासे अपराधानाउपलक्षणत्वान्मरणदिवसे मरणमुहूर्ते कालं किच्चा मरणं कृत्वा अन्यतरेषु व्यन्तरादीनां देवलोकेषु देवजनेषु मध्ये उववत्तारो त्ति लोचना ऽऽलोचनवचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषु परिवारादिक्रद्ध्या नो महाद्युतिषु शरीराभरणादिदीप्त्या नो महानुभागेषु / कारणानि, वैक्रियादिशक्तितो नो महाबलेषु- प्राणवत्सु नो महासौख्येषु नो महेशाख्येषु वा नो दूरंगतिकेषु- न सौधर्मादिगतिषु नो तत्प्रत्याचिरस्थितिकेषु- एकद्व्यादिसागरोपमस्थितिकेषु यापि च से तस्य तत्र देवलोकेषु बाह्या अप्रत्यासन्ना दासादिवद् अभ्यन्तराल जाति वर्णनानि च प्रत्यासन्ना पुत्रकलत्रादिवत् परिषत् परिवारो भवति सापि नो आद्रियते नादरं करोति, नो परिजानाति स्वामितया नाभिमन्यते | नो नैव महच्च तदर्ह च- योग्यं महाहं तेनासनेनोपनिमन्त्रयते, किं बहुना?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चाः देवा भाषणनिषेधायाभ्युत्तिष्ठन्ति-प्रयतन्ते, कथं?, मा बहु मित्यादि, अनेनोपपातग)क्ता, आजातिगर्हितत्वं तु से ण मित्यादिना चष्टे, से त्ति सोऽनालोचकस्ततो- व्यन्तरादिरूपाद् देवलोकादवधेरायुःक्षयेणायुःकर्मपुद्गलनिर्जरणेन भवक्षयेणआयुःकर्मादिनिबन्धनदेवपर्यायनाशेन स्थितिक्षयेण- आयुःस्थितिबन्धक्षयेण देवभवनिबन्धनशेषकर्मणां वा, अनन्तरंआयुःक्षयादेः समनन्तरमेव च्यवं च्यवनं च्युत्वा कृत्वा इहैव प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु कुलेषु कुटुम्बकेषु अन्वयेषु वा किंविधेषु?- यानि इमानि वक्ष्यमाणतया च प्रत्यक्षाणि भवन्ति, तद्यथा- अन्तकुलाणि (c) नित्यं शङ्कितभीतो गम्यः सर्वस्य स्खलितचारित्रः। साधुजनेनावमतः मृतोऽपि पुनर्दुर्गतिं याति // 1 // ७०धेरायुःकर्म० (मु०)। // 7
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy