________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ षष्ठमध्ययन षट्स्थानम्, सूत्रम् 485-489 // 629 // जीवसूत्रे पृथ्वीकायिकादयो जीवतयोक्ताः पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति / ज्ञानिसूत्रे अज्ञानिनस्त्रिविधा मिथ्यात्वोपहतज्ञानाः / इन्द्रियसूत्रेऽनिन्द्रिया- अपर्याप्ताः केवलिनः सिद्धाश्चेति / शरीरिसूत्रे यद्यप्यन्तरगतौ कार्मणशरीरिसम्भवस्तव्यतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यस्तथा अशरीरी सिद्ध इति। तृणवनस्पतिकायिका बादरा इत्यर्थो, मूलबीजा-उत्पलकन्दादय इत्यादिव्याख्यातमेव, नवरंसम्मूर्छिमा:- दग्धभूमौ बीजासत्त्वेऽपि ये तृणादय उत्पद्यन्ते / यथाधिकृताऽध्ययनावतारं प्ररूपिता जीवाः, अथ तेषामेव ये पर्यायविशेषा दुर्लभास्तांस्तथैवाह छट्ठाणाइंसव्वजीवाणंणो सुलभाइंभवंति, तं०- माणुस्सए भवे 1 आयरिए खित्ते जम्मं 2 सुकुले पञ्चायाती 3 केवलिपन्नत्तस्स धम्मस्स सवणता 4 सुयस्स वा सद्दहणता 5 सद्दहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मंकाएणं फासणया ६॥सूत्रम् 485 // छ इंदियत्था पं० तं०-सोइंदियत्थे जाव फासिंदियत्थे नोइंदियत्थे।सूत्रम् 486 // छव्विहे संवरे पं० तं०- सोतिंदियसंवरे जाव फासिंदियसंवरे णोइंदितसंवरे, छविहे असंवरे पं० तं०- सोइंदिअअसंवरे जाव फासिंदितअसंवरेणोइंदितअसंवरे। सूत्रम् 487 / / / छविहे साते पं० तं०- सोइंदियसाते जाव नोइंदियसाते, छव्विहे असाते पं० तं०- सोतिंदितअसाते जाव नोइंदितअसाते ॥सूत्रम् 488 // छविहे पायच्छित्ते पं० २०-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे। सूत्रम् 489 // छट्ठाणाई त्यादि, षट् स्थानानि-षटस्तूनि सर्वजीवानां नो नैव सुलभानि सुप्रापाणि भवन्ति, कृच्छूलभ्यानीत्यर्थो, न पुनरलभ्यानि, केषाञ्चिज्जीवानां तल्लाभोपलम्भादिति, तद्यथा- मानुष्यको- मनुष्यसम्बन्धी भवो- जन्म स नो सुलभ इति दुर्लभानि, इन्द्रियार्था, संवरासंवराः, साताऽसाते, प्रायश्चित्तषट्कम् // 629 / /