SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 628 // वधिर्न जानाति तथापि परमाणुशब्दौ जानात्येव, रूपित्वात् तयोः, रूपिविषयत्वाच्चावधेरिति, एतच्च सूत्रं सविपर्ययं प्राग्व्या- षष्ठमध्ययन षट्स्थानम्, ख्यातप्रायमेवेति।छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तमधुना सर्वजीवानां येषु यथाशक्तिर्नास्ति तानि तथाऽऽह सूत्रम् छही त्यादि, षट्सु स्थानेषु सर्वजीवानां- संसारिमुक्तरूपाणां नास्ति ऋद्धि-विभूतिः, इतीति- एवंप्रकारा यया जीवादिर- 478-484 छास्थैरज्ञेयाः जीवादिः क्रियते, वा विकल्पे, एवं द्युतिः- प्रभा माहात्म्यमित्यर्थः, यावत्करणात् ‘जसेइ वा बलेइ वा वीरिएइ वा पुरिस- जिनैश्चज्ञेयाः कारपरक्कमे इवे'ति, इदं च व्याख्यातमनेकश इति न व्याख्यायते, तद्यथा- जीवं वे त्यादि, जीवस्याजीवस्य करणतायाम्, पदार्थाः, जीवस्य जीवमजीवं कर्तुमित्यर्थः 1, अजीवस्य वा जीवस्य करणतायां 2 एगसमयेण वत्ति युगपद्वा द्वेभाषेसत्यासत्यादिके भाषितुमिति।। अजीवीकरण३ स्वयंकृतं वा कर्म वेदयामि वा मा वा वेदयामीत्यत्रेच्छावशे वेदनेऽवेदने वा नास्ति बलमिति प्रक्रमः, अयमभिप्रायो-न तादीन्य शक्यानि, हीच्छावशतः प्राणिनां कर्मणः क्षपणाक्षपणे स्तो बाहुबलिन इव, अपि त्वनाभोगनिर्वर्त्तिते ते भवतोऽन्यत्र केवलि जीवनिकाया:, समुद्धातादिति अन्यथा वा भावनीयं 4 परमाणुपुद्गलं वा छेत्तुं वा खड्गादिना द्विधाकृत्य भेत्तुं वा शूच्यादिना विध्वा, छेदादौ तारकग्रहाः, परमाणुत्वहानेरग्निकायेन वा समवदग्धुमिति, सूक्ष्मत्वेनादाह्यत्वात्तस्येति 5, बहिस्ताद्वा लोकान्ताद्गमनतायां 6, अलोकस्यापि लोकताऽऽपत्तेरिति ॥जीवमजीवं कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय छज्जीवनिकाये त्यादि सूत्रप्रपञ्चमाह सर्वजीवडिसुगमश्चायम्, नवरं जीवानां निकाया- राशयो जीवनिकायाः, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादि- अग्रबीजाद्याः शब्दनिकायवन्त उक्तास्तत्तेषामभेदोपदर्शनार्थम्, न होकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति // तारकाकारा ग्रहास्तारकग्रहा, लोके हि नव ग्रहाः प्रसिद्धास्तत्र च चन्द्रादित्यराहूणामतारकाकारत्वादन्ये षट् तथोक्ता इति, सुक्के त्ति शुक्रः बहस्सइ त्ति बृहस्पतिः अंगारको मङ्गलः सनिच्छरे त्ति शनैश्चर इति। संसारसमापन्नक संसारसमापन्नतदत्यागतयः, धत्वम्, // 628 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy