SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 883 // दशममध्ययन दशस्थानम्, सूत्रम् 748 प्रत्याख्यानदशकम् न प्रदर्शितानीति 10 / दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह दसविधे पच्चक्खाणे पं० तं०- अणागय 1 मतिर्कतं 2 कोडीसहियं 3 नियंटितं 4 चेव / सागार 5 मणागारं 6 परिमाणकडं 7 निरवसेसं ८॥१॥संकेयं ९चेव अद्धाए 10, पच्चक्खाणं दसविहं तु॥सूत्रम् 748 // दसविहे त्यादि प्रतिकूलतया आ- मर्यादया ख्यानं- प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः / अणागय गाहा सार्द्धा, अणागय त्ति अनागतकरणादनागतं- पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्धावादारत एव तत्तपःकरणमित्यर्थः, उक्तं चहोही पज्जोसवणा मम य तया अंतराइयं होज्जा / गुरुवेयावच्चेणं तवस्सि गेलन्नयाए वा॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अणागए काले। एयं पच्चक्खाणं अणागय होइ नायव्वं // 2 // (आव०नि० 1580-81)1, अइक्वंतं ति एवमेवातीते पर्युषणादौ करणादतिक्रान्तम्, आह च-पज्जोसवणाए तवं जो खलु न करेइ कारणज्जाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले। एयं पच्चक्खाणं अइक्कतं होइ नायव्वं // 2 // (आव०नि० 1582-83) इति 2, कोडीसहियं ति कोटीभ्यां- एकस्य चतुर्थादेरन्तविभागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं-मिलितंयुक्तं कोटीसहितं. मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः / अभाणि च- पट्ठवणओ उ दिवसो पच्चक्खाणस्स निट्ठवणओ य। जहियं समिति दुन्नि उ तं भन्नइ कोडिसहियं तु॥१॥ (आव०नि० 1584) इति 3, नियंटियं ति नितरां यन्त्रितं- प्रतिज्ञातदिनादौ भविष्यति पर्युषणा मम च तदाऽऽन्तरायिकं भविष्यति / आचार्यस्य वैयावृत्त्येन तपस्विनो ग्लानतया वा॥१॥ स तदा तपःकर्म प्रतिपद्यते तदनागते काले। एतत्प्रत्याख्यानमनागतं भवति ज्ञातव्यम् / / 2 // पर्युषणायां यः खलु तपो न करोति कारणजातेन / गुरुवैयावृत्त्येन तपस्विनो ग्लानवैयावृत्त्येन वा / / 1|| स तदा तपःकर्म प्रतिपद्यते तदतीते काले / एतत्प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यम् // 2 // 0 प्रत्याख्यानस्य प्रस्थापकनिष्ठापकदिवसौ / द्वावपि यत्र समितस्तद्भण्यते 8 कोटीसहितं तु // 1 // . // 883 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy