________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 858 // ति, यथाशक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानांचोत्पातपर्वतावाच्या यतः सर्वेषामेकं प्रमाणम्, नवरंस्थानविशेषो विशेषसूत्रादवगन्तव्यः। योजनसहस्राधिकारादेव योजनसाहसिकावगाहनासूत्रत्रयं बायरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसयाई सरीरोगाहणा पण्णत्ता, जलचरपंचेंदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्न० उरपरिसप्पथलचरपंचिंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव ॥सूत्रम् 729 // __ संभवाओणमरहातो अभिनंदणे अरहा दसहिंसागरोवमकोडिसतसहस्सेहिं वीतिक्कतेहिं समुप्पन्ने // सूत्रम् 730 // दसविहे अणंतते पं० तं०- णामाणंतते ठवणाणंतते दव्वाणंतते गणणाणंतते पएसाणंतते एगतोणंतते दुहतोणंतते देसवित्थाराणंतते सव्ववित्थाराणंतते सासयाणंतते।सूत्रम् 731 // उप्पायपुव्वस्सणं दस वत्थूपं० अत्थिणत्थिप्पवातपुव्वस्सणं दस चूलवत्थूपं०॥सूत्रम् 732 // दसविहा पडिसेवणापं० सं०- दप्प १पमाय २णाभोगे 3, आउरे 4 आवतीसु५ त ।संकिते 6 सहसक्कारे 7 भय 8 प्पयोसा ९य वीमंसा १०॥१॥दस आलोयणादोसा पं० तं०- आकंपइत्ता 1 अणुमाणइत्ता 2 जंदिटुं 3 बायरं 4 च सुहमंवा 5 / छण्णं 6 सद्दाउलगं 7 बहुजण 8 अव्वत्त 9 तस्सेवी 10 // 1 // दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, तं०- जाइसंपन्ने कुलसंपन्ने एवं जधा अट्ठट्ठाणेजावखंते दंते अमाती अपच्छाणुतावी, दसहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा- आयारवं अवहारवंजाव अवातदंसी पितधम्मे दढधम्मे, दसविधे पायच्छित्ते पं० तं०-आलोयणारिहे जाव अणवट्ठप्पारिहे पारंचियारिहे।सूत्रम् 733 // बादरे त्यादि कण्ठ्यम्, नवरं बादरे त्ति बादराणामेव न सूक्ष्माणां तेषामङ्गलासङ्खयेयभागमात्रावगाहनत्वाद्, एवं दशममध्ययन दशस्थानम्, सूत्रम् 729-733 वनस्पतिजलचरस्थलचरशरीरावगाहः, संभवाभिनन्दनान्तरम्, अनन्तदशकम्, उत्पाद-पूर्ववस्त्वस्तिनास्तिपूर्वप्रतिसेवाभेदाः, अनालोचनादोषा:, आलोचनाह चूलवस्तूनि, गायश्चित्तानि 2 // 858 //