________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 879 // दशममा दशस्थानम्, सूत्रम् 745-747 दानानि, गतयः, मुण्डभेदाः, संख्याभेदा: संयूथम्, समास इत्यर्थस्तदनुयोगो यथा 'सम्यग्दर्शनशुद्धं सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्धं सम्यग्दर्शनशुद्धमित्यादिरनेकधा इति 8, संकामिय त्ति सङ्कामितं विभक्तिवचनाद्यन्तरतया परिणामितं तदनुयोगो यथा-'साहूणं वंदणेणं नासति पावं असंकिया भावा' इह साधूनामित्येतस्याः षष्ठ्याः साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विपरिणाम कृत्वा अशङ्किता भावा भवन्तीत्येतत्पदं सम्बन्धनीयम्, तथा अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ (दशवै०नि० 2/2) इत्यत्र सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति 9, भिन्न मिति क्रमकालभेदादिभिर्भिन्नं- विसदृशं तदनुयोगो यथा-'तिविहं तिविहेण'मिति सङ्ग्रहमुक्त्वा पुनर् ‘मणेण मित्यादिना तिविहेणंति विवृतमिति क्रमभिन्नम्, क्रमेण हि तिविहमित्येतन्न करोमीत्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थं क्रमभेदः / तथाहिन करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहिमनःप्रभृतिभिर्न करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्त्यादिषु ऋषभस्वामिनमाश्रित्य सक्के देविंदे देवराया वंदति नमंसति (जम्बू० २/३५)त्ति सूत्रे, तदनुयोगश्चायंवर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्यायप्रदर्शनार्थ इति, इदंच दोषादिसूत्रत्रयमन्यथापि विमर्शनीयम्, गम्भीरत्वादस्येति / वागनुयोगतस्त्वर्थानुयोगः प्रवर्त्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह___ दसविहे दाणे पं० सं०- अणुकंपा १संगहे 2 चेव, भये 3 कालुणितेति य 4 / लज्जाते 5 गारवेणंच 6, अहम्मे उण सत्तमे 7 // 1 // धम्मेत अट्ठमे वुत्ते 8, काहीति त ९कतंतित १०॥दसविधा गती पं० तं०-निरयगती निरयविग्गहगई तिरियगती तिरियविग्गहगई // 879 //