SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 860 // सूत्रम् जलचरस्थलचर भवति तद्विधांतां दर्शयन्नाह- दसविहे त्यादि, प्रतिषेवणा-प्राणातिपाताधासेवनम्, दप्प सिलोगो, दो-वल्गनादि, दप्पो दशममध्ययन दशस्थानम्, पुण वग्गणाईओइति वचनात् तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, 729-733 नवरं प्रमादः- परिहासविकथादिः, कंदप्पाइ पमाओ इति वचनाद्, विधेयेष्वप्रयत्नो वा, अनाभोगो- विस्मृतिरेषांक वनस्पतिसमाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने सति प्रतिजागरणार्थमिति भावः / अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वाद्, अयमर्थः- क्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति, उक्तं च-पढमबीयद्दुओ वाहिओ व जं सेव आउरा एसा इति, तथा ब्ल शरीरावगाहः, संभवाभिनन्दआपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतोदुर्भिक्षंभावतोग्लानत्वमिति, उक्तं च-दव्वाइअलंभे पुण चउव्विहा आवया होइ इति, तथा शङ्किते एषणेऽप्यनेषणीयतया जं संके तं समावज्जे इति वचनात्, सहसाकारे- अकस्मात्करणे सति, सहसाकारलक्षणं चेदं-पुव्वं अपासिऊणं पाए छूढमि जं पुणो पासे। न चएइ नियत्तेउं पायं नास्तिपूर्वसहसाकरणमेयं // 1 // (निशीथभा० 97) इति, भयं च-भीतिर्नुपचौरादिभ्यः प्रद्वेषश्च- मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा प्रतिसेवाभेदाः, भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च-भयमभिउग्गेण सीहमाइ वत्ति, इहल | अनालोचनाप्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च-कोहाईओ पओसो त्ति, तथा विमर्श:- शिक्षकादिपरीक्षा, आह च-वीमसाल आलोचनाहसेहमाईणं इति ततोऽपि प्रतिषेवा- पृथिव्यादिसङ्घट्टादिरूपा भवतीति / प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते दर्पः पुनर्वल्गनादिकः। 0 कन्दर्पादिः प्रमादः। 0 क्षुधातृषोपद्रुतो व्याधितो वा यत्सेवते एषा आतुरा। 0 द्रव्याद्यलाभे पुनश्चतुर्विधा आपदो भवन्ति। 3 यत्शङ्कयेत तत्समापद्येत॥ Oपूर्वमदृष्ट्वा पादे त्यक्ते यत्पुनः पश्यति। न च निवर्तयितुं शक्नोति सहसाकरणमेतत् प्रायः॥ 1 // O अभियोगेन सिंहादि वा भयम् / ॐ क्रोधादिकः प्रद्वेषः। 0 शिष्यादीनां परीक्षा। नान्तरम, अनन्तदशकम्, उत्पाद-पूर्ववस्त्वस्ति चूलवस्तूनि, दोषाः, ग्रायश्चित्तानि // 860 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy