SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 861 // 729-733 वनस्पतिजलचरस्थलचर नान्तरम्, परिहार्या इति दर्शनायाह-दसे त्यादि, आकंप गाहा, आकम्प्य आवयेत्यर्थो, यदुक्तं- वेयावच्चाईहिं पुव्वं आगपइत्तु आयरिए। दशममध्ययनं आलोएइ कहं मे थोवं वियरिज पच्छित्तं? ॥१॥इति, अणुमाणइत्ता अनुमानंकृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः।। दशस्थानम्, सूत्रम् अयमभिप्रायोऽस्य-यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तंच-किं एस उग्णदंडो मिउदंडो वत्ति एवमणुमाणे। अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिज्जा॥१॥ इति, जं दिलु ति यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यद् / दोषश्चायम्, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति, उक्तं च-दिट्ठा व जे परेणं दोसा वियडेइ ते च्चिय न अन्ने। सोहिभया / शरीरावगाहः, संभवाभिनन्दजाणंतु त एसो एयावदोसो उ॥१॥ इति, बायरं व त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, सुहुमं व त्ति सूक्ष्ममेव वाऽतिचारमालोचयति, यः किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाचार्यस्येति, आह अनन्तदशकम्, उत्पाद-पूर्वच-बायर वड्डवराहे जो आलोएइ सुहम नालोए। अहवा सुहुमा लोए वरमन्नंतो उ एवं तु॥१॥ जो सुहमे आलोए सो किह नालोय वस्त्वस्ति नास्तिपूर्वबायरे दोसे? ति // इति, छन्नं ति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः / भणितं च-छन्नं तह आलोए जह नवरं चूलवस्तूनि, प्रतिसेवाभेदाः, अप्पणा सुणइ॥इति, सद्दाउलय'तिशब्देनाकुलं शब्दाकुलं-बृहच्छब्दम्, तथा महताशब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते अनालोचना दोषाः, शृण्वन्तीति, अभाणि च- सद्दाउल वड्डेणं सद्देणालोय जह अगीयावि बोहेइ॥ इति, बहुजणं ति बहवो जना- आलोचनाचार्याः आलोचनाह0वैयावृत्त्यादिभिः पूर्वमाचार्यमाकम्प्यालोचयति कथं मम स्तोकं प्रायश्चित्तं दद्यात्? // 1 // 0 किमेष उग्रदण्डो मृदुदण्डो वेत्यनुमायैवम्। अन्यानालोचयति मम प्रायश्चित्तानि स्तोकं प्रायश्चित्तं दद्यात् // 1 // नान्य दोषम् (मु०)। ये परेण दोषा दृष्टास्तानेव प्रकटयति नान्यान् / शोधिभयाद् जानन्तु वा एष एतावद्दोष एव // 1 // बादरो बृहतोऽपराधानालोचयति सूक्ष्मान्नालोचयति अथवा सूक्ष्मानालोचयति परमेवं मन्वानः॥१॥- यः किल सूक्ष्मानालोचयति कथं स न बादरान् दोषानालोचयति ? // 80 छन्नं तथालोचयति यथाऽऽत्मनैव शृणोति / (c) शब्दाकुलं बृहता शब्देनालोचयति यथा अगीतार्था अपि बोधयन्ति / गुणा:.
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy