SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् सूत्रम् भाग-२ / / 899 // अनुत्तरोपपातिकदशा नवममङ्गमिति, तथा चरणमाचारोज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरा दशा-दशाध्ययनात्मिका दशममध्ययनं आचारदशा, दशाश्रुतस्कन्ध इति या रूढाः। तथा प्रश्नाश्च- पृच्छा व्याकरणानि च- निर्वचनानि प्रश्नव्याकरणानि तत्प्रति- दशस्थानम्, पादिका दशा- दशाध्ययनात्मिकाः प्रश्नव्याकरणदशा दशममङ्गमिति, तथा बन्धदशाद्विगृद्धिदशादीर्घदशासझेपिकदशा 754-756 श्चास्माकमप्रतीता इति / कर्मविपाकदशानामध्ययनविभागमाह-कम्मे त्यादि, मिगे त्यादि श्लोकः साोगा-मृगग्रामाभि- छद्मस्थाज्ञेयाः केवलिज्ञेयाः धाननगरराजस्य विजयनाम्नो भार्या तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमव पदार्थाः, लोक्य पृष्टो- भदन्त! अन्योऽपीहास्ति जात्यन्धो?, भगवांस्तं मृगापुत्रं जात्यन्धमनाकृतिमुपदिदेश, गौतमस्तु कुतूहलेन दशाभेदाः, तद्दर्शनार्थं तद्गृहं जगाम, मृगादेवी च वन्दित्वाऽऽगमनकारणं पप्रच्छ, गौतमस्तु त्वत्पुत्रदर्शनार्थमित्युवाच, ततःसा भूमिगृहस्थं कर्मविपा कादि-दशातदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ, कोऽयं जन्मान्तरेऽभवत् ?, दशकाध्यभगवानुवाच-अयं हि विजयवर्द्धमानकाभिधाने खेटे मकायीत्यभिधानो लंचोपचारादिभिर्लोकोपतापकारी राष्ट्रकूटो बभूव, यनानि, उत्सर्पिण्यादिततः षोडशरोगातङ्काभिभूतो मृतो नरकं गतः, ततः पापकर्मविपाकेन मृगापुत्रो लोष्टाकारोऽव्यक्तेन्द्रियो दुर्गन्धिर्जातस्ततो कालमानम् मृत्वा नरकंगन्ता इत्यादि तद्वक्तव्यताप्रतिपादकंप्रथममध्ययनं मृगापुत्रमुक्तमिति १,गोत्तासे त्ति गोस्त्रासितवानिति गोत्रासः। (तत्तदध्ययन कथानकानि) अयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधानाया भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापापसत्त्वेनाराट्या गावस्त्रासिता, यौवने चायं गोमांसान्यनेकधा भक्षितवान् ततो नारको जातस्ततो वाणिजग्रामनगरे विजयसार्थवाहभद्राभार्ययोरुज्झितकाभिधानः पुत्रो जातः, स च कामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन तत्खादनेन च चतुष्पथे। विडम्ब्य व्यापादितो नरकं जगामेति गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते, इदमेव चोज्झितकनाम्ना // 22 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy