SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 900 // विपाकश्रुते उज्झितकमुच्यते 2, अंडे त्ति पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य दशममध्ययन निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्डमिति, सच निन्नको नरकंगतस्तत उद्वत्तोऽभग्नसेननामा पल्लीपतिर्जातः, सच दशस्थानम्, सूत्रम् पुरिमतालनगरवास्तव्येन निरन्तरं देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येकं नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानी 754-756 प्रभृतिकं स्वजनवर्ग विनाश्य तिलशोमांसच्छेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इति, विपाकश्रुते चाभग्नसेन छद्मस्थाज्ञेयाः इतीदमध्ययनमुच्यते 3, सगडेत्ति यावरे शकटमिति चापरमध्ययनम्, तत्र शाखांजन्यांनगर्यां सुभद्राख्यसार्थवाहभद्राभिधान केवलिज्ञेयाः पदार्थाः, तद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदादिनाऽत्यन्तं दशाभेदाः, कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छन्निकाभिधानश्छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं कर्मविपा कादि-दशाचतुर्थमिति 4, माहणे त्ति कोशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मणः, स चान्तःपुरव्यतिकरे उदयनेन राज्ञा तथैव कदर्थयित्वा | | दशकाध्यमारितो जन्मान्तरे चासावासीद् महेश्वरदत्तनामा पुरोहितः, स च जितशत्रो राज्ञः शत्रुजयार्थं ब्राह्मणादिभिर्होमं चकार, तत्र | यनानि, उत्सर्पिण्यादिप्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मास्यामष्टावष्टौ संवत्सरे षोडश 2 परचक्रागमे कालमानम् अष्टशतं 2 परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवंब्राह्मणवक्तव्यतानिबद्धं पञ्चममिति 5, नन्दिसेणे यत्ति मथुरायां (तत्तदध्ययनश्रीदामराजसुतो नन्दिषेणो युवराजो विपाकश्रुते च नन्दिवर्द्धनः श्रूयते, स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य कथानकानि) लोहस्य द्रवेण स्नानं तद्विधसिंहासनोपवेशनं क्षारतैलभृतकलशै राज्याभिषेकं च कारयित्वा कष्टमारेण परासुतां नीतो नरकमगमत्, सच जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुप्तिपालो बभूव अनेकविधयातनाभिर्जनं कदर्थयित्वा मृतो नरकं गतवानित्येवमर्थं षष्ठमिति 6, सोरिय त्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्रः, स च ||900 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy