SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 927 // त्यादि, योऽसौ गोशालकस्तवान्तेवासी स देवभूयं गतोऽहं त्वन्य एव तच्छरीरकं परीषहसहनसमर्थमास्थाय वर्ते इत्यादि दशममध्ययन कल्पितं वस्तूद्वाहयन् तत्प्रेरणाप्रवृत्तयोर्द्वयोः साध्वोः सर्वानुभूतिसुनक्षत्रनाम्नोस्तेजसा तेन दग्धयोर्भगवताभिहितो- हे? दशस्थानम्, गौशालक! कश्चिच्चौरो ग्रामेयकैः प्रारभ्यमाणस्तथाविधं दुर्गमलभमानोऽङ्गल्या तृणेन शूकेन वाऽऽत्मानमावृण्वन्नावृतः किं सूत्रम् 777 उपसर्गाद्याभवति?, अनावृत एवासौ, त्वमप्येवमन्यथाजल्पनेनात्मानमाच्छादयन् किमाच्छादितो भवसि?, स एव त्वं गोशालको यो श्चर्याणि मया बहुश्रुतीकृतस्तदेवंमा वोचः, एवं भगवतः समभावतया यथावब्रुवाणस्य तपस्तेजोऽसौ कोपान्निससर्ज, उच्चावचाक्रोशै-8 श्चाक्रोशयामास, तत्तेजश्च भगवत्यप्रभवत् तं प्रदक्षिणीकृत्य गोशालकशरीरमेव परितापयदनुप्रविवेश, तेन च दग्धशरीरोऽसौ दर्शितानेकविधविक्रियः सप्तमरात्रौ कालमकार्षीदिति / महावीरस्य भगवतो नमन्निखिलनरनाकिनिकायनायकस्यापि जघन्यतोऽपिकोटीसङ्ख्यभक्तिभरनिर्भरामरषट्पदपटलजुष्टपादपद्मस्यापि विविधर्द्धिमद्वरविनेयसहस्रपरिवृतस्यापि स्वप्रभावप्रशमितयोजनशतमध्यगतवैरमारिविड्वरदुर्भिक्षाद्युपद्रवस्याप्ययमनुत्तरपुण्यसम्भारस्यापि यद्गोशालकेन मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्यकल्पेनाप्युपसर्गः क्रियते तदाश्चर्यमित्याश्चर्याधिकारादिदमाह दस अच्छेरगा पं० तं०- उवसग्ग 1 गब्भहरणं 2 इत्थीतित्थं 3 अभाविया परिसा 4 / कण्हस्स अवरकंका 5 उत्तरणं चंदसूराणं ६॥१॥हरिवंसकुलुप्पत्ती 7 चमरुप्पातोत 8 अट्ठसयसिद्धा९।अस्संजतेसुपूआ 10, दसवि अणंतेण कालेण ॥२॥सूत्रम् 777 // दसे त्यादि आ-विस्मयतश्चर्यन्ते- अवगम्यन्त इत्याश्चर्याणि- अमृतानि, इह च सकारः कारस्करादित्वादिति, उवसग्गे त्यादि गाथाद्वयम्, उपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादिभिरित्युपसर्गा- देवादिकृतोपद्रवाः, ते च भगवतो महावीरस्य छद्मस्थकाले केवलिकाले च नरामरतिर्यकृता अभूवन, इदंच किलन कदाचिद्भूतपूर्वम्, तीर्थकरा हि अनुत्तरपुण्यसम्भारतया // 927
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy